SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 470 २२ ध्वं (ध्व) कौटिल्ये। १ दाध्वर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दाध्वर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दाध्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अदाध्वर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदाध्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ दाध्वरामा स सतुः सुः सिथ सथुः स स सिव सिम दाध्वराम्बभूव दाध्वराञ्चक्रे । ७ दाध्वरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दाध्वरिताष्ट रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ दाध्वरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाध्वरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । २३ हवं (हवृ) कौटिल्ये । १ जाह्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाह्वर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाह्वयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव है यामहै। ४ अजाह्वर्यंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजाह्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाह्वराञ्च क्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे जाह्वराम्बभूव जाह्वरामास । ७ जाह्वरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ जाह्वरिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाह्वरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाह्वारिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International २४ सृ (सृ गतौ। १ सेस्त्रयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सेस्स्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ सेस्स्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ असेस्स्रयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असेस्स्रयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ सेस्स्रयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेस्स्रयाञ्चक्रे सेस्त्रयामास । ७ सेस्स्रयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि सेस्स्रयिताष्ट रौ र:, से साधे ध्वे, हे स्वहे स्महे । सेस्त्रयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेस्स्रयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २५ ऋ (ऋ) प्रापणे। अरायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । अरार्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । अरार्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ आरार्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ आरारिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । ८ ९ १ २ ३ धातुरत्नाकर तृतीय भाग ८ ९ ६ अरारामा स सतुः सुः सिथ सथुः स स सिव सिम अराराञ्चक्रे अराराम्बभूव । ७ अरारिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि | अरारिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । अरारिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आरारिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only यै यावहै www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy