SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ 469 यडन्तप्रक्रिया (भ्वादिगण) १७ स्मृ (स्मृ) चिन्तायाम्। १९ घं (घृ) सेचने घ्रां ३ वद्रूपाणि। १ सास्मर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २० औस्वृ (स्व) शब्दोपतापयोः। २ सास्मर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ सास्वर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ सास्मरयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, य| २ सास्वर्येत याताम रन. था: याथाम ध्वम, य वहि महि। यावहै यामहै। ३ सास्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ असास्मर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ असास्वर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ असास्मरिष्ट षाताम् षत, ष्ठाः षाथाम् इढ्वम् ध्वम्, षि | यामहि । वहि, महि। ५ असास्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ सास्मराञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ष्वहि, महि। सास्मराम्बभूव सास्मरामास । सास्वराशके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कमहे ७ सास्मरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | सास्वराम्बभूव सास्वरामास । वहि, महि। | ७ सास्वरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ सास्मरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ सास्मरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ सास्वरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ध्यामहे । | ९ सास्वरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० असास्मरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ष्यामहे । प्यावहि ष्यामहि। १० असास्वरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १८ गू (गृ) सेचने। ष्यावहि ष्यामहि। १ जेनीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २१ → (व) वरणे। २ जेग्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ दाद्वर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ जेनीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | २ दाद्वर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ दाद्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अजेनीयत येताम् यन्त, यथा: येथाम् यध्वम, ये यावहि यामहै। यामहि । ४ अदाद्वर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजेग्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहि, महि। | ५ अदाद्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ६ जेग्रीयाम्बभूव वतुः वः, विथ वथुः व, व विव विम, ष्वहि, महि। जेग्रीयाञ्चक्रे जेनीयामास । | ६ दाद्वराबाभूव वतुः वु:, विथ वथुः व, व विव विम, ७ जेग्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य वहि, महि। ७ दाद्वरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, जेग्रीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ जेग्रीयिष्यते ष्येसे ष्यन्ते ष्यसे ष्येथे ष्यध्वे. ध्ये व्यावहे । ८ दाद्वरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । | ९ दाद्वरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे १० अजेग्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अदाद्वरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy