SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 468 धातुरत्नाकर तृतीय भाग १३ शुं (शु) गतौ। १५ धुं (धु) स्थैर्ये च। १ शोशूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दोधूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दोधूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोशूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अशोशूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदोधूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशोशूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अदोधूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि, ष्महि। ___ष्वहि, महि। ६ शोशूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ दोधूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ___ शोशूयाञ्चके शोशूयामास । दोधूयाम्बभूव दोधूयामास । ७ शोशूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ दोधूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ शोशूयिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ दोधूयिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शोशूयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोधूयिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोशूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोधूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १४ जूं (स्रु) गतौ। १६ सुं (सु) प्रसवैश्वर्ययोः। १ सोनूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ सोसूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ सोसयेत याताम रन, था: याथाम ध्वम. य वहि महि। ३ सोस्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सोसूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ असोखूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असोसूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ असोखूयिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ असोसूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ सोखूयामास सतुः सुः सिथ सथुः स स सिव सिम | ६ सोसूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __सोसूयाञ्चक्रे सोस्रयाम्बभूव । | सोसूयाञ्चके सोसूयामास । ७ सोसूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ सोसूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ सोस्रयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सोसूयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोसूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मोसूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । __ष्यामहे । ५० असोसूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असोसूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy