SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया ( भ्वादिगण ) ९ ज्रि (जि) अभिभावे । १. जेज्रीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेज्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेज्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै १. चेक्षीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्षीयेत याताम् रन्, थाः येथाम् ध्वम्, य वहि महि । याव ३ चेक्षीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अजेज्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेन्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अदोदूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेज्रीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे जेनीयाम्बभूव जेज्रीयामास । ६ दोयामा स सतुः सुः सिथ सथुः स स सिव सिम दो या दो याम्बभूव । ७ जेज्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि । ७ दोदूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ जेज्रीयिताष्ट रौ से साधे ध्वे, हे स्वहे स्महे । र:, ८ दोटूयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेज्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ दोदूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेज्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अदोदूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० क्षि (क्षि) क्षये । ७ चेक्षीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दद्वम्, ध्वम् य वहि, महि । ४ अचेक्षीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेक्षीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ चेक्षीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेक्षीयाञ्चक्रे चेक्षीयामास । ८ चेक्षीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्षीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अक्षीयित्ष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International 467 ११ दुं (दु) गतौ । तत्रापि कुटिलार्थे एवं सर्वत्र गतौ ऽर्थे ज्ञेयम्। २ १ दोदूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दोटूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दोदूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अदोदूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १२ दुं (दु) गतौ । ९ दोद्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ ३ दोदूयेत याताम् रन् था: याथाम् ध्वम्, य वहि महि । दोयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अदोदूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदोयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि ष्महि । ६ दोयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे दोयाम्बभूव दोयामास । ७ दोयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दोदूयिताष्ट रौ रः, साथे ध्वे, हे स्वहे स्महे । ९ दोयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अदोयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy