SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 466 धातुरत्नाकर तृतीय भाग ५. ष्टा (स्था) गतिनिवृत्तौ। ७ दाम् (दा) दाने। १ तेष्ठीयते येते यन्तै, यसे येथे यध्वे, ये यावहे यामहे। १ देदीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तेष्ठीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ देदीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तेष्ठीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ देदीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतष्ठीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अदेदीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतेष्ठीयिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ अदेदीयिष्ट षाताम् षत, ठाः षाथाम् ढ्वम् ध्वम्, षि ष्वहि, पहि। ष्वहि, महि। ६ तेष्ठीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ देदीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे तेष्ठीयाञ्चक्रे तेष्ठीयामास । देदीयाम्बभूव देदीयामास । ७ तेष्ठीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य वहि, | ७ देदीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। - - वहि, महि। ८ तेष्ठीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ देदीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्ठीयिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे | ९ देदीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अतेष्ठीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदेदीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६ म्नां (म्मा) अभ्यासे। ८ जि (जि) अभिभवे। १ माम्मायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १. जेजीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ माम्नायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जेजीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ माम्नायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै । ३ जेजीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अमाम्नायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेजीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमाम्नायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजेजीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। वहि, महि। ६ माम्नायामा स सतुः सुः सिथ सथुः स स सिव सिम | ६ जेजीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, माम्नायाञ्चके माम्नायाम्बभूव । जेजीयाञ्चके जेजीयामास । ७ माम्नायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य । ७ जेजीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ माम्यायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। |८ जेजीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ माम्नायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जेजीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे । १० अमाम्नायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अजेजीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि श्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy