SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 474 ३७ ₹ (रे) शब्दे १ रारायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रारायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ६ रारायाम्बभूव वतुः दुः, विथ वधु व व विव विम रारायाचक्रे रारायामास । ७ रारायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि महि ८ रारायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ राराविष्यते येते व्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे घ्यामहे । १० अरारायिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३८ ष्ट् (ट्यै) संघाते च । १ ताष्टायते येते यन्ते, यसे येथे यध्वे ये याबहे यामहे। २ ताष्टावेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि ३ ताष्टायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ४ अरारायत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अराराविष्ट पाताम् पत, ष्ठाः षाथाम् इदवम् ध्वम् पि दवम् षिष्यहि ष्महि । यावहै यामहे । ४ अताष्टायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अताष्टायिष्ट पाताम् षत ष्ठाः षाथाम् दद्द्वम् ध्वम्, षि ष्वहि ष्महि । ६ ताष्टायामा स सतुः सु सिध सधुः स स सिव सिम ताष्टायाञ्चक्रे ताष्टायाम्बभूव । ७ ताष्टायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् ढ्वम् पि ध्वहि ष्महि । Jain Education International ८ ताष्टायिताष्ट रौ र:, रे साथे ध्वे हे स्वहे स्महे । ९ ताष्टायिष्यते ष्येते ष्यन्चे ष्यसे प्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अताष्टायिष्यत च्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । अत्र ष्टा स्थाने ष्ट्या इति ज्ञेयम् । ३९ स्त्यै (स्त्यै) संघाते च । १ तास्तायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तास्तायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । याव ३ तास्तायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। धातुरत्नाकर तृतीय भाग ४ अतास्तावत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । अतास्ताविष्ट पाताम् षत, ष्ठाः षाथाम् इवम् ध्वम् पि ष्वहि ष्महि । ६ तास्तायाञ्चक्रे क्राते क्रिरे कृपं क्राधे कृवे के कृवहे कृमहे तास्तायाम्यभूव तास्तायामास । ७ तास्तायिषीष्ट यास्ताम् रन्, ष्ठा यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तास्तायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तास्तायिष्यते ष्येते प्यन्ते, प्यसे ष्येथे ष्यध्ये, ध्ये घ्यावहे ष्यामहे । १० अतास्तायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । अत्र स्ता स्थाने स्त्याइति ज्ञेयम् । ४० खै (ख) खदने। २ १ खाचायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे। खाचायेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि खाचायताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। ३ यै ४ अखाचायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अखाचायिष्ट पाताम् षत ष्ठाः षाथाम् इवम् ध्वम् पि ष्वहि ष्महि । ६ खाचायाम्बभूव वतुः बु, विथ वधु व व विव विम खाचायाञ्चक्रे खाचायामास । ७ खाचायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि महि । ८ खाचायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ खाचायिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अखाचायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ध्यध्वम्, ष्ये ष्यावहि ष्यामहि । अत्र खाचा स्थाने चाखा इति ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy