SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ४१ (क्षै) क्षये। १ चाक्षायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चाक्षायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाक्षायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अचाक्षायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाक्षायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चाक्षायाम्बभूव वतुः वुः, विथ वधु व व विव विम, चाक्षायाञ्चक्रे चाक्षायामास । ७ चाक्षायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ चाक्षायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाक्षायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाक्षायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४२ जैं (जै) क्षये। १ जाजायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै । ४ अजाजायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यामहि । ५ अजाजायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाजायामास सतुः सुः सिथ सथुः स स सिव सिम जाजायाञ्चक्रे जाजायाम्बभूव । ७ जाजायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ जाजायिताष्ट रौ रः, रे साथे ध्वे हे स्वहे स्महे । ९ जाजायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ४३ मैं (स) क्षये। १ सेसीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सेसीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सेसीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ असेसीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेसीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सेसीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे सेसीयाम्बभूव सेसीयामास । ७ सेसीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ८ सेसीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेसीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असेसीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४४ () पाके। शाश्रायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाश्रायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शाश्रायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव यामहै। ४ अशाश्रायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाश्रायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाश्रायाञ्चक्रे शाश्रायामास । ७ शाश्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि | शाश्रायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । शाश्रायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्रायिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ८ ९ 475 For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy