SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया ( भ्वादिगण) ६ जिगर्बिषामास सतुः सुः, सिथ सधुः स स सिव सिम, जिगर्विषाञ्चकार जिगर्बिषाम्बभूव । ७ जिगर्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगर्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगर्विषिष्यति तः न्ति, सि थः थ, जिगर्बिषिष्यामि वः म: । (अजिगर्बिषिष्याव म । १० अजिगर्बिषिष्यत् ताम् न् : तम् त, म् । ३५८ चर्ब (च) गतौ । १ चिचर्बिषति तः न्ति, सि थः थ, चिचर्बिषामि वः मः । २ चिचर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचर्विषतु /तात् ताम् न्तु तात् तम् त, चिचर्विषाणि व म। ४ अचिचर्बिष त् ताम् न् : तम् त, म् अचिचर्विषाव म ५ अचिचर्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचर्विषाम्बभूव वतुः वुः, विथ वथः व व विव विम, चिचर्विषाञ्चकार चिचर्बिषामास । ७ चिचर्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचर्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचर्बिषिष्यति तः न्ति, सि थः थ, चिचर्बिषिष्यामि वः म: । (अचिचर्बिषिष्याव म। १० अचिचर्बिषिष्यत् ताम् न्, तम् त, म् । ३५९ तर्ब (त) गतौ । १ तितर्बिषति तः न्ति, सि थः थ, तितर्बिषामि वः मः । २ तितर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ तितर्विषतु / तात् ताम् न्तु : तात् तम् त, तितर्बिषाणि व म । ४ अतितर्बिष त् ताम् न् : तम् त, म् अतितर्बिषाव म । ५ अतितर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितर्विषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तितर्विषामास तितर्विषाञ्चकार । ७ तितर्बिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तितर्विषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Jain Education International ९ तितर्बिषिष्यति तः न्ति, सि थः थ, तितर्बिषिष्यामि वः मः । ( अतितर्बिषिष्याव म । १० अतितर्बिषिष्यत् ताम् न्, तम् त, म्। ३६० नर्ब (नब्) गतौ । 77 १ निनर्बिषति तः न्ति, सि थः थ, निनर्विषामि वः मः । २ निनर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ निनर्विषतु / तात् ताम् न्तु : तात् तम् त, निनर्विषाणि व म । ४ अनिनर्विष त् ताम् न् : तम् त, म् अनिनर्बिषाव म । ५ अनिनर्विषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनर्बिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, निर्विषाञ्चकार निनर्विषाम्बभूव । ७ निनर्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ निनर्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनर्बिषिष्यति तः न्ति, सि थः थ, निनर्बिषिष्यामि वः मः । १० अनिनर्विधिष्यत् ताम् न् : तम् त, म् अनिनर्बिषिष्याव म ३६१ पर्ब (प) गतौ । १ पिपर्बिषति तः न्ति, सि थः थ, पिपर्बिषामि वः मः । २ पिपर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपर्विषतु /तात् ताम् न्तु : तात् तम् त, पिपर्विषाणि व म । ४ अपिपर्बिष त् ताम् न् : तम् त, म् अपिपर्बिषाव म। ५ अपिपर्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, विषम् षिष्व षिष्म । ६ पिपर्बिषामास सतुः सुः, सिथ सथुः स स सिव सिम, पिपर्विषाञ्चकार पिपर्विषाम्बभूव । ७ पिपर्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपर्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपर्बिषिष्यति तः न्ति, सि थः थ, पिपर्बिषिष्यामि वः मः । १० अपिपर्बिषिष्यत् ताम् न् : तम् त, म् अपिपर्बिषिष्याव म ३६२ बर्ब (बर्ब) गतौ । १ बिबर्बिषति तः न्ति, सि थः थ, बिबर्बिषामि वः मः । बिबर्बिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ बिबर्बिषतु /तात् ताम् न्तु : तात् तम् त, बिबर्बिषाणि वम । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy