SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग ३ रिरम्फिषतु/तात् ताम् न्तु, : तात् तम् त, रिरम्फिषाणि व | ५ अचिकर्बिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अरिरम्फिष त् ताम् न्, : तम् त, म् अरिरम्फिषाव म। ६ चिकबिषाम्बभूव वतुः दुः, विथ वथः व व विव विम, ५ अरिरम्फिषषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व चिकर्विषामास चिकर्बिषाशकार । षिष्म। । चिकबिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ६ रिरम्फिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ८ चिकर्बिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। रिरम्फिषाञ्चकार रिरम्फिषामास । ९ चिकर्बिषिष्यति त: न्ति, सि थः थ, चिकविषिष्यामि वः ७ रिरम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ रिरम्फिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिकविषिष्यत् ताम् न्, : तम् त, म् अचिकविषिष्याव २ रिम्फिषिष्यति त: न्ति, सि थः थ. रिरम्फिषिष्यामि वः मा मः। १० अरिरम्फिषिष्यत् ताम् न्, : तम् त, म् अरिरम्फिषिष्याव ३५६ खर्ब (ख) गतौ । १ चिखर्बिपति त: न्ति, सि थः थ, चिखर्बिषामि वः मः। ३५४ अर्ब (अ) गतौ । २ चिखबिषेत् ताम् युः, : तम् त, यम् व म । १ अर्बिबिषति त: न्ति, सि थः थ, अर्बिबिषामि वः मः। ३ चिखबिषतु/तात् ताम् न्तु, : तात् तम् त, चिखबिषाणि व २ अबिबिषेत् ताम् यु:, : तम् त, यम् व म ।। म। ३ अबिबिषतु/तात् ताम् न्तु, : तात् तम् त, अर्बिबिषाणि व | ४ अचिखबिष त् ताम् न्, : तम् त, म् अचिखर्बिषाव म। म। ५ अचिखबिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ आबिबिष त् ताम् न्, : तम् त, म् आबिविषाव म।। ५ आबिबिषीत षिष्टम षिष. पी. शिम षि षिषम षिष्व | ६ चिखबिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। चिखबिषाञ्चकार चिखबिषाम्बभूव। ६ अबिबिषामास सतुः सः, सिथ सथः स. स सिव सिम, | ७ चिखबिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। अबिबिषाञ्चकार अबिबिषाम्बभूव। ८ चिखबिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ७ अर्बिबिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिखर्बिषिष्यति त: न्ति, सि थ: थ. चिखर्विषिष्यामि वः ८ अर्बिबिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। (अचिखर्बिषिष्याव म। ९ अर्बिबिषिष्यति त: न्ति, सि थः थ, अर्बिबिषिष्यामि वः | १० अचिखबिषिष्यत् ताम् न्, : तम् त, म्। मः। . . ३५७ गई (ग) गतौ । १० आर्बिबिषिष्यत् ताम् न्, : तम् त, म् आर्बिबिषिष्याव म। १ जिगविषति त: न्ति, सि थ: थ, जिगबिषामि वः मः। ३५५ कर्ब (क) गतौ । | २ जिगविषेत् ताम् युः, : तम् त, यम् व म। . १ चिकर्बिपति तः न्ति, सि थः थ, चिकर्बिघामि वः मः। ।३ जिगर्विषतु/तात् ताम् न्तु, : तात् तम् त, जिगविषाणि व २ चिकबिषेत् ताम् युः, : तम् त, यम् व म । ३ चिकषितु/तात् ताम् न्तु, : तात् तम् त, चिकर्बिषाणि व | ४ अजिगर्बिष त् ताम् न, : तम् त, म् अजिगविषाव म। ५ अजिगबिषीत् षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिकषि त ताम् न, : तम त. म अचिकबिषाव म। षिष्मा मा म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy