SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। ५ अतुतुम्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तुत्रुम्फिषिष्यति तः न्ति, सि थ: थ, तुत्रुम्फिषिष्यामि वः षिष्म। मः। ६ तुतुम्फिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | १० अतुत्रुम्फिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुम्फिषिष्याव म। तुतुम्फिषाञ्चकार तुतुम्फिषामास । ३५१ वर्फ (वफ्) गतौ । ७ तुतुम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ततम्फिषिता" रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। | १ विवर्फिषति तः न्ति, सि थः थ, विवर्फिषामि वः मः। ९ तुतुम्फिषिष्यति तः न्ति, सि थः थ, तुतुम्फिषिष्यामि वः | २ विवर्फिषेत् ताम् युः, : तम् त, यम् व म । ३ विवर्फिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्फिषाणि व | म। १० अतुतुम्फिषिष्यत् ताम् न्, : तम् त, म् अतुतुम्फिषिष्याव म। ४ अविवर्फिष त् ताम् न्, : तम् त, म् अविवर्फिषाव म। ३४९ त्रुफ (त्रुफ्) हिंसायाम् । ५ अविवर्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ तुत्रुफिषति त: न्ति, सि थ: थ, तुत्रुफिषामि वः मः। षिष्म। २ तुत्रुफिषेत् ताम् युः, : तम् त, यम् व म । ६ विवर्फिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ तुत्रुफिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुफिषाणि व म। कृम विवर्फिषाम्बभूव विवर्फिषामास। ४ अतुत्रुफिष त् ताम् न्, : तम् त, म् अतुत्रुफिषाव म। | ७ विवर्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवफिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अतुत्रुफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९ विवर्फिषिष्यति त: न्ति, सि थः थ, विवर्फिषिष्यामि वः __ षिष्म। मः। ६ तुत्रुफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अविवर्फिषिष्यत् ताम् न्, : तम् त, म् अविवर्फिषिष्याव - कृम तुत्रुफिषाम्बभूव तुत्रुफिषामास। ७ तुत्रुफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३५२ रिफ (रिफ्) गतौ । ८ तुत्रुफिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ तत्रफिषिष्यति त: न्ति, सि थः थ, तत्रफिषिष्यामि वः मः। १ रिरफिषति त: न्ति, सि थः थ, रिरफिषामि वः मः। १० अतुत्रुफिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुफिषिष्याव म। २ रिरफिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरफिषतु/तात् ताम् न्तु, : तात् तम् त, रिरफिषाणि व म। ३५० त्रुम्फ (त्रुम्फ्) हिंसायाम् । ४ अरिरफिष त् ताम् न् : तम् त, म् अरिरफिषाव म। १ तुत्रुम्फिषति त: न्ति, सि थ: थ, तुत्रुम्फिषामि वः मः। । ५ अरिरफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तुम्फिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तुत्रुम्फिषतु/तात् ताम् न्तु. : तात् तम् त, तत्रम्फिषाणि व | ६ रिरफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कव, कृम रिरफिषाम्बभूव रिरफिषामास। ४ अतुत्रुम्फिष त् ताम् न्, : तम् त, म् अतुत्रुम्फिषाव म।। ७ रिरफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतुत्रुम्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ रिफिषिता" रो रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ रिरफिषिष्यति त: न्ति, सि-थः थ, रिरफिषिष्यामि वः मः। ६ तुत्रुम्फिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. | १० अरिरफिषिष्यत् ताम् न्, : तम् त, म् अरिरफिषिष्याव म। ___ तुत्रुम्फिषाञ्चकार तुत्रुम्फिषाम्बभूव। ३५३ रफु (रम्प) गतौ । ७ तुत्रुम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ रिरम्फिषति त: न्ति, सि थः थ, रिरम्फिषामि वः मः। ८ तुम्फिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ रिरम्फिषेत् ताम् युः, : तम् त, यम् व म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy