SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग ६ तुतुपिषाम्बभूव वतुः दुः, विथ वथः व व विव विम, ३४६ त्रुम्प (त्रुम्प) हिंसायाम् । ___ तुतुपिषामास तुतुपिषाञ्चकार । १ तुत्रुम्पिति तः न्ति, सि थ: थ, तुत्रुम्पिषामि वः मः। ७ तुतुपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुत्रुम्पिषेत् ताम् युः, : तम् त, यम् व म । ८ तुतुपिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ तुत्रुम्पिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुम्पिषाणि व म। ९ तुतुपिषिष्यति त: न्ति, सि थ: थ, ततपिषिष्यामि वः मः। ४ अतुत्रुम्पिष त् ताम् न्, : तम् त, म् अतुत्रुम्पिषाव म। १० अतुतुपिषिष्यत् ताम् न्, : तम् त, म् अतुतुपिषिष्याव म। ५ अतुत्रुम्पिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पक्षे तुतुस्थाने तुतोइति ज्ञेयम्। षिष्म। ३४४ तुम्प (तुम्प) हिंसायाम् । ६ तुत्रुम्पिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, १ तुतुम्पिषति त: न्ति, सि थ: थ, तुतुम्पिषामि वः मः। तुत्रुम्पिषाञ्चकार तुत्रुम्पिषाम्बभूव। | ७ तुत्रुम्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुतुम्पिषेत् ताम् यु:, : तम् त, यम् व म । ८ तुत्रुम्पिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ तुतुम्पिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुम्पिषाणि व म। | | ९ तुत्रुम्पिषिष्यति त: न्ति, सि थः थ, तुत्रुम्पिषिष्यामि वः मः। ४ अतुतुम्पिष त् ताम् न्, : तम् त, म् अतुतुम्पिषाव म। ५ अतुतुम्पिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अतुत्रुम्पिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुम्पिषिष्याव म। षिष्म। ३४७ तुफ (तुफ्) हिंसायाम् । ६ तुतुम्पिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १ ततफिषति त: न्ति, सि थ: थ, तुतफिषामि वः मः। तुतुम्पिषाञ्चकार तुतुम्पिषाम्बभूव। २ तुतुफिषेत् ताम् युः, : तम् त, यम् व म । ७ तुतुम्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ तुतुफिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुफिषाणि व म। ८ ततम्पिषिता"रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। | ४ अतुतुफिष त् ताम् न्, : तम् त, म् अतुतुफिषाव म। ९ तुतुम्पिषिष्यति त: न्ति, सि थः थ, तुतुम्पिषिष्यामि वः मः। | | ५ अतुतुफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अतुतुम्पिषिष्यत् ताम् न्, : तम् त, म् अतुतुम्पिषिष्याव म। षिष्म। ३४५ त्रुप (त्रुप) हिंसायाम् । | ६ तुतुफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तुतुफिषाम्बभूव तुतुफिषामास। १ तुत्रुपिषति त: न्ति, सि थः थ, तुपिषामि वः मः। ७ तुतुफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुत्रुपिषेत् ताम् युः, : तम् त, यम् व म । | ८ तुतुफिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ तुत्रुपिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुपिषाणि व म। ९ तुतफिषिष्यति त: न्ति, सि थः थ, ततफिषिष्यामि वः मः। ४ अतुत्रुपिष त् ताम् न्, : तम् त, म् अतुत्रुपिषाव म। १० अतुतुफिषिष्यत् ताम् न, : तम् त, म् अत्तफिषिष्याव म। ५ अतुत्रुपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ३४८ तुम्फ (तुम्फ्) हिंसायाम् । ६ तुत्रुपिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | १ तुतुम्फिषति त: न्ति, सि थः थ, तुतुम्फिषामि वः मः। तुत्रुपिषाञ्चकार तुत्रुपिघामास । २ ततम्फिषेत् ताम् युः, : तम त, यम व म । ७ तुत्रुपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ३ तुतुम्फिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुम्फिषाणि व ८. तुत्रुपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। म। ९ तुत्रुपिषिष्यति त: न्ति, सि थः थ, तुत्रुपिषिष्यामि वः मः। ४ अतृतम्फिष त् ताम् न्, : तम् त, म् अतुतुम्फिषाव म। १० अतुत्रुपिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुपिषिष्याव म। | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy