SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। ३३९ चप (चप्) सान्त्वने । २ सिसृप्सेत् ताम् युः, : तम् त, यम् व म । १ चिचपिषति त: न्ति, सि थः थ, चिचपिषामि वः मः। ३ सिसृप्सतु/तात् ताम् न्तु, : तात् तम् त, सिसृप्साणि व म। २ चिचपिषेत् ताम् यु:, : तम् त, यम् व म । ४ असिसृप्स त् ताम् न्, : तम् त, म् असिसृप्साव म। ३ चिचपिषतु/तात् ताम् न्तु, : तात् तम् त, चिचपिषाणि व | । ५ असिसृप्ससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् म। सिष्व सिष्म। ४. अचिचपिष त् ताम् न्, : तम् त, म् अचिचपिषाव म। ६ सिसृप्सामा स सतुः सुः, सिथ सथु स स सिव सिम, ५ अचिचपिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व ।। सिसृप्साञ्चकार सिसृप्सामास। षिष्म। :... | ७ सिसृप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिचपिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ८ सिसृप्सिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। चिचपिषामास चिचपिषाञ्चकार । | ९ सिसृप्सिष्यति त: न्ति, सि थ: थ, सिसृप्सिष्यामि वः मः। ७ चिचपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० असिसृप्सिष्यत् ताम् न, : तम् त, म् असिसृप्सिष्याव म। ८ चिचपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिचपिषिष्यति त: न्ति, सि थ: थ, चिचपिषिष्यामि वः ३४२ चुप (चुप्) मन्दायां गतौ । १ चुचुपिषति त: न्ति, सि थ: थ, चुचुपिषामि वः मः। १० अचिचपिषिष्यत् ताम् न्, : तम् त, म् अचिचपिषिष्याव म। | २ चुचुपिषेत् ताम् युः, : तम् त, यम् व म । ३ चुचुपिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुपिषाणि व म। ३४० षप (सप्) समवाये। ४ अचुचुपिष त् ताम् न्, : तम् त, म् अचुचुपिषाव म। १ सिसपिषति त: न्ति, सि थः थ, सिसपिषामि वः मः। ५ अचुचुपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ सिसपिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ सिसपिषतु/तात् ताम् न्तु, : तात् तम् त, सिसपिषाणि व ६ चुचुपिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, म। चुचुपिषामास चुचुपिषाञ्चकार । ४ असिसपिष त् ताम् न, : तम् त, म् असिसपिषाव म। ७ चुचुपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ असिसपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ चुचुपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ चुचुपिषिष्यति त: न्ति, सि थः थ, चुचुपिषिष्यामि वः मः। ६ सिसपिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, १० अचुचुपिषिष्यत् ताम् न, : तम् त, म् अचुचुपिषिष्याव म। ... सिसपिषाञ्चकार सिसपिषाम्बभूव। पक्षे चुचुस्थाने चुचोइति ज्ञेयम्। ७ सिसपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सिसपिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३४३ तुप (तुप्) हिंसायाम् । ९ सिसपिषिष्यति त: न्ति, सि थः थ, सिसपिषिष्यामि वः | १ तुतुपिषति त: न्ति, सि थः थ, तुतुपिषामि वः मः। मः। २ तुतुपिषेत् ताम् युः, : तम् त, यम् व म । १० असिसपिषिष्यत् ताम् न्, : तम् त, म् असिसपिषिष्याव | ३ तुतुपिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुपिषाणि व म। मा ४ अतुतुपिष त् ताम् न, : तम् त, म् अतुतुपिषाव म। ३४१ सृप्लु (सृप) गतौ। ५ अतुतुपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ सिसृप्सति त: न्ति, सि थ: थ, सिसप्सामि वः मः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy