SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 523 ३३२ पर्व (प) गतौ। ___३३४ शर्ब (श) गतौ। १ पापयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ शाशयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ शाशयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पापयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ शाशयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। ___यावहै यामहै। ४ अपापयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशाशयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपापविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अशाशर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शाशर्वाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ पापर्बाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाशर्बाम्बभूव शाशर्बामासा । पापर्बाचक्रे पापर्बामास । शाशर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पापर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ पापर्बिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ शाशर्बिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पापविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शाशर्विष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपापविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशाशर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि । ३३३ बर्ब (ब) गतौ। __ ३३५ पर्व (स) गतौ। १ बाबर्बयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सासर्बयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ बाबयत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सासर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाबयताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै ३ सासयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अबाबत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असासयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाबर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ असासर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ___ष्वहि, महि। प्वहि, महि। ६ सासर्बामास सतुः सुः सिथ सथुः स स सिव सिम ६ बाबर्बामास सतुः सुः सिथ सथुः स स सिव सिम ___ सासर्बाम्बभूव सासर्बाञ्चक्रे । ___ बाबर्बाञ्चक्रे बाबर्बाम्बभूव । ७ सासबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ बाबर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ सासर्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ बाबर्बिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ सासर्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ९ बाबर्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ___ष्यामहे । ष्यामहे । १० असासर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबावर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३३६ सर्ब (स) गतौ। ३३५ षर्ब वद्रूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy