________________
522
३२८ गर्ब (गर्व्) गतौ।
१ जागयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जागर्खेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जागयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है।
४ अजागयत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि ।
५ अजागर्बिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि वहि ष्महि ।
६ जागर्बामास सतुः सुः सिथ सथुः स स सिव सिम बम्बभूव जागर्बाञ्चक्रे ।
७ जागबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागर्बिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ जागर्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अजागर्विष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
३२९ चर्ब (चर्म्) गतौ।
१ चाखयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
३ चाचर्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै या है ।
७ चाचर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचर्बिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ चाचर्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचाचर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि ।
Jain Education International
३३० तर्ब (तब्) गतौ।
२
१ तातव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तातर्खेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तातव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै।
४ अतातयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अतातर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि ।
६ तातर्बाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, तातर्बाञ्चक्रे तातर्बामास ।
धातुरत्नाकर तृतीय भाग
७ तातविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि | ८ तातर्बिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ तातर्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अतातर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये ष्यावहि ष्यामहि ।
३३१ नर्ब (नब्) गतौ।
नानर्ब्रयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानर्खेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि |
नानयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अनानंयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अनानर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि ।
१
२
४ अचाचयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५
५ अचाचार्बिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि ।
६ चाचबाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चाचर्बाम्बभूव चाचर्बामास ।
३
६ नानर्बामास सतुः सुः सिथ सधुः स स सिव सिम नानर्बाम्बभूव नानर्बाञ्चक्रे ।
७ नानर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । नानर्विता " रौ र:, से साधे ध्वे, हे स्वहे स्महे ।
८
९ नानर्बिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अनानर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org