SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 521 ३२४ रफ (रफ्) गतौ। ३२६ कर्ब (क) गतौ। १ रारफ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारफ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाकयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रारफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चाकर्वयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरारफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाकर्षयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अरारफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाकर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। _ष्वहि, महि। ६ रारफाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चाकर्बाञ्चक्रे क्राते क्रिरे कृषे काथे कृवे के कृवहे कृमहे रारफाम्बभूव रारफामास । चाकर्बाम्बभूव चाकर्बामास । ७ रारफषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाकबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रारफिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाकर्बिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारफिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाकर्बिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरारफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३२५ रफु (रम्प) गतौ। ३२७ खर्ब (ख) गतौ। १ रारम्फ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारम्पयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चाखयेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ रारम्य ताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ चाखयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अरारम्फ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाखयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अरारम्फिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम षि | ५ अचाखबिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि ध्वहि, महि। ष्वहि, महि। | ६ चाखर्बाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, ६ रारम्फाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाखर्बाचक्रे चाखर्बामास । रारम्फाचक्रे रारम्फामास । ७ चाखबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रारम्फिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रारम्फिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाखर्बिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारम्फिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ चाखर्बिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरारम्फिष्यत ष्येताम् ष्यन्त, घ्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अचाखबिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy