SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 524 धातुरत्नाकर तृतीय भाग ३३७ रिबु (रिम्ब्) गतौ। ३३९ कुबु (कुम्ब्) आच्छादने। १ रेरिम्ब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुम्ब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ रेरिमर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुम्र्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रेरिम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ चोकुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अरेरिम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अचोकुम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोकुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अरेरिम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। वहि, ष्महि। ६ चोकुम्बामास सतुः सुः सिथ सथुः स स सिव सिम हरिप्वाम्बभव वतः वः, विथ वथुः व, व विव विम, | चोकम्बाञ्चक्रे चोकुम्बाम्बभूव । __ रेरिम्बाञ्चक्रे रेरिम्बामास । ७ चोकम्बिषीष्ट यास्ताम रन. : यास्थाम ध्वम य वहि. ७ रेरिम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रेरिम्बिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ चोकुम्बिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिप्बिष्यते प्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे | ९ चोकुम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरेरिम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | | १० अचोकुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। ३४० लुबु (लुम्ब्) अर्दने। ३३८ रबु (रम्ब्) गतौ। १ लोलुम्ब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारम्बयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ लोलुम्र्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ रारयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लोलुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रारम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अलोलुम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अलोलुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरारम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि -वहि, महि। ष्वहि, महि। ६ लोलुम्बामास सतुः सुः सिथ सथुः स स सिव सिम ६ रारम्बाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलुम्बाञ्चक्रे लोलुम्बाम्बभूव ।। रारम्बाञ्चक्रे रारम्बामास । ७ लोलुम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रारम्बिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि। महि। ८ रारम्बिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ लोलुम्बिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लोलुम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे _ष्यामहे । ष्यामहे । १० अरारम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अलोलुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy