SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ३४१ तुबु (तुम्ब) अर्दने । १ तोतुम्ब्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतुम्र्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ तोतुम्बामास सतुः सुः सिथ सथुः स स सिव सिम तोतुम्बाञ्चक्रे तोतुम्बाम्बभूव । ७ तोतुम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुम्बिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुम्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ४ अतोतुम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतोतुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि प्वहि ष्महि । १० अतोतुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३४१ चुबु (चुम्ब्) वक्रसंयोगे । १ चोचुम्ब्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोचुर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोचुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अचोचुम्ब्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचोचुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोचुम्बामास सतुः सुः सिथ सथुः स स सिव सिम चोचुम्बाञ्चक्रे चोचुम्बाम्बभूव । ७ चोचुम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुम्बिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । १ चोचुम्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचोचुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International ३४३ सृभू (सृभ्) हिंसायाम् । १ सरीसृभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सरीसृर्ध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सरीसृभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ असरीसृभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असरीसृभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ६ सरीसृभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सरीसृभाञ्चक्रे सरीसृभामास । सरीसृभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सरीसृभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सरीसृभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असरीसृभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३४४ सृम्भू (सृम्भ) हिंसायाम् । ३४३ सृभू वद्रूपाणि । ३४५ त्रिभू (स्त्रिभ्) हिंसायाम् । १ सेस्त्रिभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ स्त्रियैत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ सेस्त्रिभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। 525 ७ ४ असेस्त्रिभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेस्त्रिभिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ सेस्त्रिभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, त्रिभाञ्चक्रे सेखिभामास । ७ सेस्त्रिभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सेस्त्रिभिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सेस्त्रिभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेस्त्रिभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy