SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 526 धातुरत्नाकर तृतीय भाग ३४६ पिाभू (सिम्भ) हिंसायाम्। ३४८ शुम्भ (शुम्भ) भाषणे च। १ सेषिभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शोशुभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सेषिर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शोशुर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ सेषिभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ शोशुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ असेषिभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशोशुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशोशुभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ असेषिभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, ष्महि। | ६ शोशुभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ सेषिभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शोशभाजके शोशभामास । सेषिभाञ्चके सेषिभामास । |७ शोशुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ सेषिभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ सेषिभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ शोशुभिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेषिभिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ शोशुभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असेषिभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अशोशुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३४७ भर्भ (भ) हिंसायाम्। ३४९ यभ (यम्) मैथुने। १ बाभर्भयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ यायभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभयंत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ यायर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाभयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ यायभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अबाभयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अयायभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाभर्भिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम्, षि | ५ अयायभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, ष्महि। ६ बाभर्धामास सतुः सुः सिथ सथुः स स सिव सिम | ६ यायभाञ्चक्रे क्राते क्रिरे कृषे काथे कदवे के कवहे कमहे बाभर्भाञ्चक्रे बाभर्भाम्बभूव । यायभाम्बभूव यायभामास । . ७ बाभर्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ यायभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बाभर्भिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ।८ यायभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ बाभर्भिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | ९ यायभिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ___ष्यामहे । ष्यामहे । १० अबाभर्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अयायभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy