SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 527 ३५० जभ (जभ्) मैथुने तत्रगर्वार्थे। ३५२ छमू (छम्) अदने। १ जञ्जभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चंछम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जञ्जयंत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ चंछम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जञ्जभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चंछम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै। यामहै। ४ अजञ्जभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचंछम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजञ्जभिष्ट पाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | . | ५ अचंछमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि, महि। __ष्वहि, महि। ६ जञ्जभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे । ६ चंछमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे चंछमाम्बभूव चंछमामास । जञ्जभाम्बभूव जञ्जभामास । ७ जञ्जभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चंछमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जञ्जभिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । । ८ चंछमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जञ्जभिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चंछमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अजञ्जभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | | १० अचंछमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। प्यावहि ष्यामहि। ३५३ जमू (जम्) अदने। ३५१ चमू (चम्) अदने। १ जंजम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चंचम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जंजम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चंचम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जंजम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चंचम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचंचम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अजंजम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचंचमिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि | ५ अजंजमिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम. षि प्वहि, महि। ष्वहि, महि। ६ चंचमाञ्चक्र क्राते क्रिरे कृषे क्राथे कृत्वे के कृवहे कृमहे | ६ जंजमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृभहे चंचमाम्बभूव चंचमामास । जंजमाञ्चके जंजमामास । ७ चंचमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वग य वहि, महि।। ७ जंजमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चंचमिता" रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ८ जंजमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चंचमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जंजमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अचंचमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजंजमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy