SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ 528 ३५४ झमू (झम्) अदने । १ जंझम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जंझम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जंझम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यैया है ४ अजंझम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । ५ अजंझमिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ जंझमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृमहे जंझमाञ्चक्रे जंझमामास । ७ जंझमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जंझमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जंझमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजंझमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३५५ जिमू (जिम्) अदने । १ जेजिम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेजिम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेजिम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै Jain Education International ३५६ क्रमू (क्रम्) पादविक्षेपे । १ चंक्रम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चंक्रम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चंक्रम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचंक्रम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचंक्रमिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ६ चंक्रमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चंक्रमाम्बभूव चंक्रमामास । ७ चंक्रमिषीष्ट यास्ताम् रन्. ष्ठाः यास्थाम् ध्वम् य वहि, महि । चंक्रमिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ चंक्रमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचंक्रमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ये ष्यावहि ष्यामहि । १ २ ३ धातुरत्नाकर तृतीय भाग ३५७ यमूं (यम्) उपरमे । अनुस्वारे | यंयम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । यंयम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | यंयम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अयंयम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अजेजिम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयंयमिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ५ अजेजिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेजिमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे जेजिमाम्बभूव जेजिमामास । ७ जेजिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेजिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेजिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेजिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ७ ८ ९ यावहै ६ ययमाभास सतुः सुः सिथ सथुः स स सिव सम यंयमाञ्चक्रे यंयमाम्बभूव । यंयमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । यंयमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । यंयमिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयंयमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सानुनासिकत्वे यम्यम्यते इ० । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy