SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ 529 यडन्तप्रक्रिया (भ्वादिगण) ___३५८ स्यमू (स्यम्) शब्दे। ३६० षम् (सम्) वैकव्ये। १ सेसिम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तस्तम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सेसिम्येत याताम रन, था: याथाम ध्वम. य वहि महि। ३ सेसिम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ संसम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ असेसिम्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि | ४ असंसम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अससिमिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम षि | ५ अससामष्ट षाताम् षत, ष्ठाः षाथाम् इदवम ध्वम षि वहि, महि। ष्वहि, महि। ६ सेसिमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ संसमाचके क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे सेसिमाम्बभूव सेसिमामास ।। तंतमामास संसमाम्बभूव । ७ सेसिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। | ७ संसमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सेसिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ संसमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेसिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ संसमिष्यते येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असंसमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० असेसिमिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३६१ ष्टम( स्तम्) वैकव्ये। ३५९ णमं (नम्) प्रह्मत्वे। १ नम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ तस्तम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नंनम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ तंस्तम्येत याताम् रन, था: याथाम ध्वम. य वहि महि। ३ ननम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ तंस्तम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अनंनम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतंस्तम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनंनमिष्ट षाताम् षत, ष्ठा: षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अस्तिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि महि। ष्वहि, महि। ६ नंनमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ स्तिमामास सतुः सुः सिथ सथुः स स सिव सिम नंनमाञ्चके नंनमामास । तंतमाञ्चक्रे तंस्तमाम्बभूव । ७ नंनमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ स्तिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नंनमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ स्तिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नंनमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ स्तिमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अननमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अस्तिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy