SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 530 धातुरत्नाकर तृतीय भाग ३६२ द्रम (द्रम्) गतौ। ३६४ मीमृ (मीम्) गतौ। १ दंद्रम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मेमीमयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दंद्रम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मेमीम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दंद्रम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मेमीम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदंद्रमयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अमेमीम्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदंद्रमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अमेमोमिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि महि। ___ष्वहि, महि। ६ दंद्रमाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ मेमीमाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे दंद्रमाम्बभूव दंद्रमामास । मेमीमाम्बभूव मेमीमामास । ७ दंद्रमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ मेमोमिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ दंद्रमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ मेमीमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ९ दंद्रमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मेमीमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदंद्रमिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमेमीमिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___३६३ हम्म (हम्म्) गतौ। ३६५ गम्यूँ (गम्) गतौ। १ जहम्म्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जंगम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे २ जंहायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जंगम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जंहम्म्यताम् यताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये 3 जंगमयताम येताम यन्ताम, यस्व येथाम यध्वम..यै यावहै यावहै यामहै। यामहै। ४ अजंहम्मयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ | ४ अजंगम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजंहम्मिष्ट पाताम् पत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यहि, महि। ५ अजंगमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ जंहम्मामास सतः सः सिथ सथः स स सिव सिम | -वाह, माहा तंतमाशके जंहम्माम्बभूव । | ६ जंगमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ जंहम्मिषीष्ट यास्ताम् रन, ठा: यास्थाम ध्वम य वहि. महि।। जंगमाञ्चके जंगमामास । ८ जंहम्मिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । | ७ जंगमिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ९ जंहम्मिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ८ जंगमिता" रौरः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे । ९ जंगमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजंहम्मिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । प्यावहि ष्यामहि। १० अजंगमिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये अत्रमुरतोनुनासिकस्येत्यत्रानुनासिकजातिपरिग्रहादतोऽनुनासिकान ।। ष्यावहि ष्यामहि। त्वे पूर्वस्य मुरन्त। यलव सानुनासिका निरनुनासिकाश्च तत्र सानुनासिकपक्षे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy