SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 124 धातुरत्नाकर तृतीय भाग षिष्म। मा ५७५ स्तक्ष (स्तृक्ष) गतौ । ४ अविवक्षिष त् ताम् न्, : तम् त, म् अविवक्षिषाव म। १ तिस्तृक्षिषति त: न्ति, सि थ: थ, तिस्तृक्षिषामि वः मः। ५ अविवक्षिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व २ तिस्तृक्षिषेत् ताम् युः, : तम् त, यम् व म । ३ तिस्तृक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तृक्षिषाणि व । ६ विवक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवक्षिषाञ्चकार विवक्षिषामास । ४ अतिस्तृक्षिष त् ताम् न्, : तम् त, म् अतिस्तृक्षिषाव म। ७ विवक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतिस्तृक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ विवक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ विवक्षिषिष्यति त: न्ति, सि थः थ, विवक्षिषिष्यामि वः ६ तिस्तृक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। तिस्तृक्षिषाञ्चकार तिस्तृक्षिषामास । १० अविवक्षिषिष्यत् ताम् न्, : तम् त, म् अविवक्षिषिष्याव म। ७ तिस्तृक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५७८ त्वक्ष (त्वक्ष) त्वचने । ८ तिस्तृक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १ तित्वक्षिषति त: न्ति, सि थः थ, तित्वक्षिषामि वः मः। ९ तिस्तृक्षिषिष्यति त: न्ति, सि थः थ, तिस्तृक्षिषिष्यामि वः | | २ तित्वक्षिषेत् ताम् युः, : तम् त, यम् व म । मः। ३ तित्वक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तित्वक्षिषाणि व १० अतिस्तृक्षिषिष्यत् ताम् न, : तम् त, म् अतिस्तृक्षिषिष्याव मा ४ अतित्वक्षिष त् ताम् न, : तम् त, म् अतित्वक्षिषाव म। ५७६ णक्ष (नक्ष्) गतौ । ५ अतित्वक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व १ निनक्षिषति त: न्ति, सि थः थ, निनक्षिषामि वः मः। षिष्म। २ निनक्षिषेत् ताम् युः, : तम् त, यम व म । ६ तित्वक्षिषामास सतुः सुः, सिथ सथु स स सिव सिम, ३ निनक्षिषतु/तात् ताम् न्तु, : तात् तम् त, निनक्षिषाणि व म। तित्वक्षिषाञ्चकार तित्वक्षिषाम्बभूव। ४ अनिनक्षिष त् ताम् न्, : तम् त, म् अनिनक्षिषाव म। | ७ तित्वक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अनिनक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ८ तित्वक्षिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ तित्वक्षिषिष्यति त: न्ति, सि थ: थ, तित्वक्षिषिष्यामि वः ६ निनक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | कृम निनक्षिषाम्बभूव निनक्षिषामास । | १० अतित्वक्षिषिष्यत् ताम् न्, : तम् त, म् अतित्वक्षिषिष्याव ७ निनक्षिष्यात् स्ताम् सुः, : स्तम स्त, सम स्व स्म। मा ८ निनक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। , ५७९ सूर्भ (सूक्ष्) अनादरे । ९ निनक्षिषिष्यति त: न्ति, सि थः थ, निनक्षिषिष्यामि वः मः।। १ सुसूर्खिषति तः न्ति, सि थः थ, सुसूर्खिषामि वः मः। १० अनिनक्षिषिष्यत् ताम् न्, : तम् त, म् अनिनक्षिषिष्याव म। | २ सुसूक्षिषेत् ताम् युः, : तम् त, यम् व म । ५७७ वक्ष (वक्ष) रोषे । ३ सुसूर्खिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूर्खिषाणि व १ विवक्षिषति त: न्ति, सि थः थ, विवक्षिषामि वः मः। म। २ विवक्षिषेत् ताम् युः, : तम् त, यम् व म । | ४ असुसूर्खिष त् ताम् न्, : तम् त, म् असुसूर्खिषाव म। ३ विवक्षिषतु/तात् ताम् न्तु, : तात् तम् त, विवक्षिषाणि व | ५ असुसूर्खिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व। षिष्म। मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy