SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 123 ५ अतितक्षक्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | ८ तित्वक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। क्षिष्म । | ९ तित्वक्षिष्यति त: न्ति, सि थः थ, तित्वक्षिष्यामि वः मः। ६ तितक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अतित्वक्षिष्यत् ताम् न्, : तम् त, म् अतित्वक्षिष्याव म। तितक्षाञ्चकार तितक्षाम्बभूव । ५७३ णिक्ष (निक्ष) चुम्बने । ७ तितक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | १ निनिक्षिषति तः न्ति, सि थः थ, निनिक्षिषामि वः मः। ९ तितक्षिष्यति त: न्ति, सि थः थ, तितक्षिष्यामि वः मः। २ निनिक्षिषेत् ताम् युः, : तम् त, यम् व म । १० अतितक्षिष्यत् ताम् न्, : तम् त, म् अतितक्षिष्याव म। | ३ निनिक्षिषतु/तात् ताम् न्तु, : तात् तम् त, निनिक्षिषाणि व ५७२ त्वक्षौ (त्वक्ष्) तनूकरणे।। ४ अनिनिक्षिष त् ताम् न्, : तम् त, म् अनिनिक्षिषाव म। १ तित्वक्षिषति त: न्ति, सि थः थ, तित्वक्षिषामि वः मः। ५ अनिनिक्षिषीत षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तित्वक्षिषेत् ताम् युः, : तम् त, यम् व म ।। षिष्म। ३ तित्वक्षिषत/तात् ताम् न्त, : तात् तम् त. तित्वक्षिषाणि व | गाण व ६ निनिक्षिषाच कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, सितिमिलाका कृम निनिक्षिषाम्बभूव निनिक्षिषामास । ४ अतित्वक्षिष त् ताम् न, : तम् त, म् अतित्वक्षिषाव मा ७ निनिक्षिष्यात स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ५ अतित्वक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | निनिभिषिता" गैर. सि स्थ: स्थ. स्मि स्व: स्मः। षिष्म। ९ निनिक्षिषिष्यति त: न्ति, सि थः थ, निनिक्षिषिष्यामि वः ६ तित्वक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। तित्वक्षिषाञ्चकार तित्वक्षिषामास । १० अनिनिक्षिषिष्यत् ताम् न, : तम् त, म् अनिनिक्षिषिष्याव ७ तित्वक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तित्वक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। ९ तित्वक्षिषिष्यति तः न्ति, सि थ: थ, तित्वक्षिषिष्यामि वः ५७४ तृक्ष (तक्ष्) गतौ । १ तितृक्षिषति त: न्ति, सि थः थ, तितृक्षिषामि वः मः। १० अतित्वक्षिषिष्यत् ताम् न्, : तम् त, म् अतित्वक्षिषिष्याव । २ तितक्षिषेत ताम यः.: तम त, यम वम । ३ तितृक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तितृक्षिषाणि व म। ५७२ त्वक्ष (त्वक्ष्) पक्षे । ४ अतितृक्षिष त् ताम् न्, : तम् त, म् अतितृक्षिषाव म। १ तित्वक्षति त: न्ति, सि थः थ, तित्वक्षामि वः मः। ५ अतितृक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व २ तित्वक्षेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तित्वक्षतु/तात् ताम् न्तु, : तात् तम् त, तित्वक्षाणि व म। | ६ तितृक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अतित्वक्षत् ताम् न, : तम् त, म् अतित्वक्षाव म। . तितृक्षिषामास तितृक्षिषाञ्चकार । ५ अतित्वक्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम क्षिष्ट क्षिषम् क्षिष्व ७ तितृक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। क्षिष्म। ८ तितृक्षिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ तित्वक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ तितृक्षिषिष्यति त: न्ति, सि थः थ, तितृक्षिषिष्यामि व: मः। कृम तित्वक्षाम्बभूव तित्वक्षामास। १० अतितृक्षिषिष्यत् ताम् न, : तम् त, म् अतितृक्षिषिष्याव म। ७ तित्वक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy