SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 122 धातुरलाकर तृतीय भाग ६ रिरक्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५७० अक्षौ (अक्ष) व्याप्तौ च । कृम रिरक्षिषाम्बभूव रिरक्षिषामास । १ अचिक्षिषति त: न्ति, सि थ: थ, अचिक्षिषामि वः मः। ७ रिरक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ अचिक्षिषेत् ताम् यु:, : तम् त, यम् व म । ८ रिरक्षिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । ३ अचिक्षिषतु/तात् ताम् न्तु, : तात् तम् त, अचिक्षिषाणि व ९ रिरक्षिषिष्यति त: न्ति, सि थ: थ, रिरक्षिषिष्यामि वः मः। मा १० अरिरक्षिषिष्यत् ताम् न्, : तम् त, म् अरिरक्षिषिष्याव म। | ४ आचिक्षिष त् ताम् न्, : तम् त, म् आचिक्षिषाव म। ५६८ मक्ष (मक्ष्) सयाते । ५ आचिक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ मिमक्षिषति त: न्ति, सि थः थ, मिमक्षिषामि वः मः। षिष्म। ६ अचिक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर २ मिमक्षिषेत् ताम् युः, : तम् त, यम् व म । । कृव, कृम अचिक्षिषाम्बभूव अचिक्षिषामास । ३ मिमक्षिषतु/तात् ताम् न्तु, : तात् तम् त, मिमक्षिषाणि व | ७ अचिक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ अचिक्षिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ४ अपिमक्षिष त् ताम् न्, : तम् त, म् अमिमक्षिषाव म।। | ९ अचिक्षिषिष्यति त: न्ति, सि थः थ, अचिक्षिषिष्यामि वः ५ अमिमक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | मः। षिष्म। १० आचिक्षिषिष्यत् ताम् न्, : तम् त, म् आचिक्षिषिष्याव म। ६ मिमक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमक्षिषामास मिमक्षिषाञ्चकार। ५७१ तक्षौ (तक्ष्) तनूकरणे । ७ मिमक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ तितक्षिषति त: न्ति, सि थः थ, तितक्षिषामि वः मः। ८ मिमक्षिषिता"रौरः, सि स्थः स्थ, स्मि स्व: स्मः। २ तितक्षिषेत् ताम् युः, : तम् त, यम् व म । ९ मिमक्षिषिष्यति त: न्ति, सि थ: थ, मिमक्षिषिष्यामि वः | ३ तितक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तितक्षिषाणि व म। मः। ४ अतितक्षिष त् ताम् न्, : तम् त, म् अतितक्षिषाव म। १० अमिमक्षिषिष्यत् ताम् न्, : तम् त, म् अमिमक्षिषिष्याव म। | ५ अतितक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५६९ मुक्ष (मुक्ष्) सङ्घाते । षिष्म। १ मुमुक्षिषति त: न्ति, सि थः थ, मुमक्षिषामि वः मः। ६ तितक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ मुमुक्षिषेत् ताम् युः, : तम् त, यम् व म । ___ कृम तितक्षिषाम्बभूव तितक्षिषामास । ३ मुमुक्षिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुक्षिषाणि व म) ७ तितक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अममक्षिष त ताम न. : तम त. म अममक्षिषाव म। ८ तितक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अमुमुक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तितक्षिषिष्यति त: न्ति, सि थ: थ, तितक्षिषिष्यामि वः मः। षिष्म। १० अतितक्षिषिष्यत् ताम् न्, : तम् त, म् अतितक्षिषिष्याव म। ६ मुमुक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पक्षे। मुमुक्षिषाञ्चकार मुमुक्षिषामास । १ तितक्षति त: न्ति, सि थः थ, तितक्षामि वः मः। ७ मुमुक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मुमुक्षिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | २ तितक्षेत् ताम् युः, : तम् त, यम् व म । ३ तितक्षतु/तात् ताम् न्तु, : तात् तम् त, तितक्षाणि व म। ९ मुमक्षिषिष्यति त: न्ति, सि थः थ, मुमुक्षिषिष्यामि वः मः। | ४ अतितक्ष त् ताम् न्, : तम् त, म् अतितक्षाव म। १० अमुमुक्षिषिष्यत् ताम् न्, : तम् त, म् अमुमुक्षिषिष्याव म। |' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy