SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७ तुतुहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतुहिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः। ९ तुतुर्हिषिष्यति तः न्ति, सि थः थ, तुतुहिषिष्यामि वः मः । १० अतुतुहिषिष्यत् ताम् न् : तम् त, म् अतुतुहिषिष्याव म । ५६३ दुह् (दुह्) अर्दने । १ दुदुहिषति तः न्ति, सि थः थ, दुदुहिषामि वः मः । २ दुदुहिषेत् ताम् युः तम् त, यम् व म । ३ दुदुहिषतु / तात् ताम् न्तु : तात् तम् त, दुदुहिषाणि व म ४ अदुदुहिष त् ताम् न् : तम् त, म् अदुदुहिषाव म। ५ अदुदुहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दुदुहिषामास सतुः सुः, सिथ सथु स स सिव सिम, दुदुहिषाञ्चकार दुदुहिषाम्बभूव । ७ दुदुहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दुदुहिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुदुहिषिष्यति तः न्ति, सि थः थ, दुदुहिषिष्यामि वः मः । १० अदुदुहिषिष्यत् ताम् न् : तम् त, म् अदुदुहिषिष्याव म पक्षे दुदुस्थाने दुदोइति ज्ञेयम् । ५६४ अर्ह (अर्ह) पूजायाम् ! १ अर्जिहिषति तः न्ति, सि थः थ, अर्जिहिषामि वः मः । २ अर्जिहिषेत् ताम् यु:, : तम् त, यम् व म । ३ अर्जिहिषतु/तात् ताम् न्तु : तात् तम् त, अर्जिहिषाणि व म। ४ आर्जिहिष त् ताम् न् : तम् त, म् आर्जिहिषाव म । ५ आर्जिहिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अर्जिहिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अर्जिहिषाम्बभूव अर्जिहिषामास । ७ अर्जिहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्जिहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्जिहिषिष्यति तः न्ति, सि थः थ, अर्जिहिषिष्यामि वः मः । १० आर्जिहिषिष्यत् ताम् न् : तम् त, म् आर्जिहिषिष्याव म । Jain Education International 121 ५६५ मह (मह्) पूजायाम् । मिमहिषति तः न्ति, सि थः थ, मिमहिषामि वः मः । मिमहिषेत् ताम् यु:, : तम् त, यम् वम । मिमहिषतु /तात् ताम् न्तु : तात् तम् त, मिमहिषाणि व म। १ २ ३ ४ अमिमहिष त् ताम् न् : तम् त, म् अमिमहिषाव म । ५ अमिमहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमहिषाञ्चकार मिमहिषामास । ७ मिमहिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मिमहिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमहिषिष्यति तः न्ति, सि थः थ, मिमहिषिष्यामि वः मः । १० अमिमहिषिष्यत् ताम् न्, : तम् त, म् अमिमहिषिष्याव म ५६६ उक्ष (उक्ष) सेचने । १ उचिक्षिषति तः न्ति, सि थः थ, उचिक्षिषामि वः मः । २ उचिक्षिषेत् ताम् यु:, : तम् त, यम् वम । ३ उचिक्षिषतु/तात् ताम् न्तु तात् तम् त, उचिक्षिषाणि व म। ४ औचिक्षिषत् ताम् न् : तम् त, म् औचिक्षिषाव म । ५ औचिक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उचिक्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम उचिक्षिषाम्बभूव उचिक्षिषामास । ७ उचिक्षिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उचिक्षिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उचिक्षिविष्यति तः न्ति, सि थः थ, उचिक्षिषिष्यामि वः मः । १० औचिक्षिषिष्यत् ताम् न् : तम् त, म् औचिक्षिषिष्याव म ५६७ रक्ष (रक्ष्) पालने । १ रिरक्षिषति तः न्ति, सि थः थ, रिरक्षिषामि वः मः । रिरक्षिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ रिरक्षिषतु/तात् ताम् न्तु तात् तम् त, रिरक्षिषाणि व म । ४ अरिरक्षिषत् ताम् न् : तम् त, म् अरिरक्षिषाव म ५ अरिरक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy