SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 120 ८ दिदर्हिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदर्हिषिष्यति तः न्ति, सि थः थ, दिदर्हिषिष्यामि वः मः । १० अदिदर्हिषिष्यत् ताम् न् : तम् त, म् अदिदर्हिषिष्याव म। ५५७ दृहु (ह) वृद्धौ । १ दिदृंहिषति तः न्ति, सि थः थ, दिदृंहिषामि वः मः । २ दिदृंहिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिदृंहिषतु /तात् वाम् न्तु : तात् तम् त, दिदृंहिषाणि व म । ४ अदिदृंहिष त् ताम् न् : तम् त, म् अदिदृंहिषाव म। ५ अदिदृंहिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदृंहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदृंहिषाम्बभूव दिदृंहिषामास । : ७ दिदृंहिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिहिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदृहिषिष्यति तः न्ति, सि थः थ, दिदृंहिषिष्यामि वः मः । १० अदिदृहिषिष्यत् ताम् न् : तम् त, म् अदिदृंहिषिष्याव म। ५५८ वृह (वृह) वृद्धौ । १ विवर्हिषति तः न्ति, सि थः थ, विवर्हिषामि वः मः । २ विवर्हिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवर्हिषतु /तात् ताम् न्तु : तात् तम् त, विवर्हिषाणि व म ४ अविवर्हिष त् ताम् न् : तम् त, म् अविवर्हिषाव म । ५ अविवर्हिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवर्हिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवर्हिषाञ्चकार विवर्हिषामास । ७ विवर्हिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवर्हिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवर्हिषिष्यति तः न्ति, सि थः थ, विवर्हिषिष्यामि वः मः । १० अविवर्हिषिष्यत् ताम् न् : तम् त, म् अविवर्हिषिष्याव म। ५५९ वृह् (वृह्) शब्दे च । ५६० वृहु (वृह) शब्दे च । १ विबृंहिषति तः न्ति, सि थः थ, विवृंहिषामि वः मः । Jain Education International २ विवृंहिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवृंहिषतु /तात् ताम् न्तु : तात् तम् त, विवृंहिषाणि व म ४ अविवृंहिष त् ताम् न् : तम् त, म् अविवृंहिषाव म । ५ अविवृंहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ विवृंहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृञ, कृम विवृंहिषामास विवृंहिषाम्बभूव । ७ विवृंहिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विवृंहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवृंहिषिष्यति तः न्ति, सि थः थ, विबृंहिषिष्यामि वः मः । १० अविवृंहिषिष्यत् ताम् न् : तम् त, म् अविवृंहिषिष्याव म ५६१ उहृ (उह्) अर्दने । १ उजिहिषति तः न्ति, सि थः थ, उजिहिषामि वः मः । २ उजिहिषेत् ताम् यु:, : तम् त, यम् व म । ३ उजिहिषतु/तात् ताम् न्तु : तात् तम् त, उजिहिषाणि व म। ४ औजिहिष त् ताम् न् : तम् त, म् औजिहिषाव म। ५ औजिहिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उजिहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम उजिहिषाम्बभूव उजिहिषामास । ७ उजिहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उजिहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उजिहिषिष्यति तः न्ति, सि थः थ, उजिहिषिष्यामि वः मः । १० औजिहिषिष्यत् ताम् न् : तम् त, म् औजिहिषिष्याव म ५६२ तुह् (तुह्) अर्दने । १ तुतुहिषति तः न्ति, सि थः थ, तुतुहिषामि वः मः । तुतुहिषेत् ताम् यु:, : तम् त, यम् व म । २ तुतुहिषतु /तात् ताम् न्तु : तात् तम् त, तुतुहिषाणि व म । अतुतुहिष त् ताम् न् : तम् त, म् अतुतुहिषाव म । अतुतुहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ३ ४ ५ ६ तुतुहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतुहिषाञ्चकार तुतुहिषामास । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy