SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 119 ७ मिमिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रिरहिषेत् ताम् युः, : तम् त, यम् व म । ८ मिमिक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रिरहिषतु/तात् ताम् न्तु, : तात् तम् त, रिरहिषाणि व म। ९ मिमिक्षिष्यति त: न्ति, सि थ: थ, मिमिक्षिष्यामि वः मः। । ४ अरिरहिष त् ताम् न्, : तम् त, म् अरिरहिषाव म। १० अमिमिक्षिष्यत् ताम् न्, : तम् त, म् अमिमिक्षिष्याव म। | ५ अरिरहिषोत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व ५५२ दहं (दह्) भस्मीकरणे । षिष्म। ६ रिरहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ दिधक्षति तः न्ति, सि थ: थ, दिधक्षामि वः मः। रिरहिषाञ्चकार रिरहिवामास । २ दिधक्षेत् ताम् युः, : तम् त, यम् व म । | ७ रिरहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिधक्षतु/तात् ताम् न्तु, : तात् तम् त, दिधक्षाणि व मा । ८ रिरहिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अदिधक्षत् ताम् न्, : तम् त, म् अदिधक्षाव म। ९ रिरहिषिष्यति त: न्ति, सि थ: थ, रिरहिषिष्यामि वः मः। ५ अदिधक्षक्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | १० अरिरहिषिष्यत् ताम् न्, : तम् त, म् अरिरहिषिष्याव म। क्षिष्म। ६ दिधक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५५५ रहु (रंह्) गतौ। __ कृम दिधक्षाम्बभूव दिधक्षामास। १ रिरहिषति त: न्ति, सि थः थ, रिसंहिषामि व: मः। ७ दिधक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रिसंहिषेत् ताम् युः, : तम् त, यम् व म । ८ दिधक्षिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रिरहिषतु/तात् ताम् न्तु, : तात् तम् त, रिरंहिषाणि व म। ९ दिधक्षिष्यति त: न्ति, सि थः थ, दिधक्षिष्यामि वः मः। ४ अरिरंहिष त् ताम् न्, : तम् त, म् अरिरंहिषाव म। १० अदिधक्षिष्यत् ताम् न, : तम् त, म् अदिधक्षिष्याव म। ५ अरिरंहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५५३ चह (च) कल्कने । ६ रिसंहिषामास सतुः सुः, सिथ सथु स स सिव सिम, १ चिचहिषति त: न्ति, सि थः थ. चिचहिषामि वः मः। रिसंहिषाञ्चकार रिरहिषाम्बभूव। २ चिचहिषेत् ताम् युः, : तम् त, यम् व म । ७ रिरंहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ३ चिचहिषतु/तात् ताम् न्तु, : तात् तम् त, चिचहिषाणि व रिरहिषिता"रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। . ९ रिंहिषिष्यति त: न्ति, सि थः थ, रिरहिषिष्यामि वः मः। ४ अचिचहिष त् ताम् न्, : तम् त, म् अचिचहिषाव म। । | १० अरिरंहिषिष्यत् ताम् न्, : तम् त, म् अरिरंहिषिष्याव म। ५ अचिचहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । षिष्म। ५५६ दृह (दृह्) वृद्धौ । ६ चिचहिषामास सतुः सुः, सिथ सथु स स सिव सिम, | १ दिदर्हिषति तः न्ति, सि थः थ, दिदर्हिषामि वः मः। चिचहिषाञ्चकार चिचहिषाम्बभूव। २ दिदहिषेत् ताम् युः, : तम् त, यम् व म । ७ चिचहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिदर्हिषतु/तात् ताम् न्तु, : तात् तम् त, दिदर्हिषाणि व म। ८ चिचहिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अदिदहिष त् ताम् न, : तम त, म अदिदहिषाव म। ९ चिचहिषिष्यति तः न्ति, सि थः थ, चिचहिषिष्यामि वः | ५ अदिदर्हिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १० अचिचहिषिष्यत् ताम् न, : तम् त, म् अचिचहिषिष्याव म। ६ दिदहिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५५४ रह (रह्) त्यागे। | कृम दिदर्हिषाम्बभूव दिदर्हिषामास । १ रिरहिषति त: न्ति, सि थः थ, रिरहिषामि वः मः। ७ दिदहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy