SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 125 ६ सुसूर्खिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । ६ विवाक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृम सुसूर्खिषाम्बभूव सुसूर्खिषामास । विवाक्षिषाञ्चकार विवाक्षिषामास । ७ सुसूर्खिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विवाक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सुसूर्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ विवाङ्किषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विवाङ्किषिष्यति त: न्ति, सि थः थ, विवाङ्किषिष्यामि ९ सुसूर्भिषिष्यति तः न्ति, सि थ: थ, सुसूर्भिषिष्यामि वः | व: मः। मः। | १० अविवाङ्किषिष्यत् ताम् न्, : तम् त, म् १० असुसूक्षिषिष्यत् ताम् न्, : तम् त, म् असुसूक्षिषिष्या वा अविवाइक्षिषिष्याव म। म। ५८० काक्षु (काङ्क) काङ्क्षायाम् । ५८२ माक्षु (माङ्क) काङ्खायाम् । १ मिमाक्षिषति त: न्ति, सि थः थ, मिमाक्षिषामि वः मः। १ चिकाक्षिषति त: न्ति, सि थः थ, चिकाक्षिषामि वः मः। | २ मिमाक्षिषेत् ताम् यु:, : तम् त, यम् व म । २ चिकाक्षिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमाक्षिषतु/तात ताम् न्तु, : तात् तम् त, मिमाक्षिषाणि ३ चिकाक्षिषतु/तात् ताम् न्तु, : तात् तम् त, चिकाक्षिषाणि व मा व मा ४ अमिमाक्षिष त् ताम् न्, : तम् त, म् अमिमाक्षिषाव म। ४ अचिकाइक्षिष त् ताम् न, : तम् त, म् अचिकाक्षिषाव |, अमिमाडभिषीत षिष्टम षिषः षी: षिष्टम षिष्ट, षिषम षिष्व षिष्म। ५ अचिकाक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ मिमाइक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्व षिष्म। मिमाक्षिषामास मिमाक्षिषाञ्चकार । ६ चिकाक्षिषामास सतुः सुः, सिथ सथु स स सिव सिम, ७ मिमाडलिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। चिकाक्षिषाञ्चकार चिकाक्षिषाम्बभूव। | ८ मिमाङ्किषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकाक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमाक्षिषिष्यति त: न्ति, सि थः थ, मिमाक्षिषिष्यामि ८ चिकाङ्किषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। ९ चिकाङ्किषिष्यति त: न्ति, सि थ: थ, चिकाक्षिषिष्यामि | १० अमिमाक्षिषिष्यत् ताम् न्, : तम् - त, म् वः मः। अमिमाक्षिषिष्याव म। १० अचिकाइक्षिषिष्यत् ताम् न्, तम् त, म् ५८३ द्राक्षु (द्राङ्क) धीरवासिते । अचिकाक्षिषिष्याव म। १ दिदाक्षिषति त: न्ति, सि थः थ, दिदाक्षिषामि वः मः। ५८१ वाक्षु (वाङ्ग) काङ्क्षायाम् । २ दिदाक्षिषेत् ताम् युः, : तम् त, यम् व म। १ विवाक्षिषति त: न्ति, सि थः थ. विवाडक्षिषामि वः म। | ३ दिद्राक्षिषतु/तात् ताम् न्तु, : तात् तम् त, दिदाइक्षिषाणि व २ विवाक्षिषेत् ताम् युः, : तम् त, यम् व म । | ४ अदिद्राक्षिष त् ताम् न्, : तम् त, म् अदिद्राक्षिषाव म। ३ विवाङ्किषतु/तात् ताम् न्तु, : तात् तम् त, विवाक्षिषाणि | ५ अदिद्राक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अविवाक्षिष त् ताम् न, : तम् त, म् अविवाइक्षिषाव म। | ६ दिद्राक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अविवाक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ___ कृव, कृम दिद्राक्षिषाम्बभूव द्रिाक्षिषामास । षिष्व षिष्म। | ७ दिदाक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy