SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 551 ४४९ हिवु (हिन्व्) प्रीणने। ४५१ जिवु (जिन्व्) प्रीणने। १ जेहिन्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जेजिन्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेहिन्व्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेजिन्व्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जेहिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जेजिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अजेहिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेजिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजेहिन्विष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम. ढवम | ५ अजेजिन्विष्ट षाताम् षत, ष्टाः षाथाम् ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। __षि ष्वहि, महि। ६ जेहिन्वाञ्चके नाते क्रिरे कषे काथे कढवे के कवहे कमहे । ६ जेजिन्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेहिन्वाम्बभूव जेहिन्वामास । जेजिन्वाञ्चके जेजिन्वामास । ७ जेहिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ | ७ जेजिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ जेहिन्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ जेजिन्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहिन्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जाजान्वष्यत ष्य होगात ९ जेजिन्विष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजेहिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अजेजिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे जेहिनूयँते इ० । यस्य सानुनासिकत्वपक्षे जेजिनूयँते इ०। ४५० दिवु (दिन्व्) प्रीणने। ४५२ कश (कश्) शब्दे। १ देदिव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चाकश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ देदिव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि मा ३ देदिव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाकशयताम् येताम् यन्ताम, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अदेदिव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाकश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदेदिन्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अचाकशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि षि ष्वहि, ष्पहि। ष्वहि, महि। ६ देदिन्वामास सतुः सुः सिथ सथुः स स सिव सिम | देदिन्वाञ्चके देदिन्वाम्बभूव । ६ चाकशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ देदिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | चाकशाञ्चक्रे चाकशामास । " वहि, महि। | ७ चाकशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देदिन्विता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ चाकशिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । । ९ देदिन्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ चाकशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ___ष्यामहे । १० अदेदिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाकशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुसिकत्वपक्षे देदिनूयँते इ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy