SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ 552 ४५३ मिश (मिश) रोषे च । १ मेमिश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मेमिश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मेमिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै यावहै I ४ अमेमिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमेमिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ मेमिशामास सतुः सुः सिथ सथुः स स सिव सिम मेमिशाञ्चक्रे मेमिशाम्बभूव । ७ मेमिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मेमिशिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ मेमिशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४५४ मश (मश्) रोषे च । १ मामाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मामाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ मामाशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामाशाञ्चक्रे मामाशामास । ७ मामाशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मामाशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि । Jain Education International ४५५ शश (शश्) प्लुतिगतौ । १ २ शाशश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । शाशश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाशश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अमामाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अनेनिश्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमामाशिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । ५ ४ अशाशश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशाशशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाशशाञ्चक्रे शाशशामास । शाशशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाशशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशशिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाशशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ४५६ णिश (निश) समाधौ । १९ नेनिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । नेनिश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नेनिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। २ ५ धातुरत्नाकर तृतीय भाग ७ अनेनिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ नेनिशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे निशाम्बभूव निशामास । ७ नेनिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नेनिशिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ नेनिशिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अनेनिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy