SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 22 १०४ अर्च (अर्च्) पूजायाम् । १ अर्चिचिषति तः न्ति, सि थः थ, अर्चिचिषामि वः मः । २ अर्चिचिषेत् ताम् यु:, : तम् त, यम् व म । ३ अर्चिचिषतु /तात् ताम् न्तु : तात् तम् त, अर्चिचिषाणि व मा ४ आर्चिचिष त् ताम् न् : तम् त, म् आर्चिचिषाव म । ५ आर्चिचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ अर्चिचिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अर्चिचिषाम्बभूव अर्चिचिषामास । ७ अर्चिचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्चिचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्चिचिषिष्यति तः न्ति, सि थः थ, अर्चिचिषिष्यामि वः मः । १० आर्चिचिषिष्यत् ताम् न् : तम् त, म् आर्चिचिषिष्याव म १०५ अञ्च (अञ्च) गतौ च । १ अञ्चिचिषति तः न्ति, सि थः थ, अञ्चिचिषामि वः मः । २ अञ्चिचिषेत् ताम् यु:, : तम् त, यम् व म । ३ अञ्चिचिषतु /तात् ताम् न्तु तात् तम् त, अञ्चिचिषाणि व म। ४ आञ्चिचिष त् ताम् न् : तम् त, म् आञ्चिचिषाव म । ५ आञ्चिचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अञ्चिचिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अञ्चिचिषाम्बभूव अञ्चिचिषामास । ७ अञ्चिचिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अञ्चिचिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्चिचिषिष्यति तः न्ति, सि थः थ, अञ्चिचिषिष्यामि वः मः । १० आञ्चिचिषिष्यत् ताम् न् : तम् त, म् आञ्चिचिषिष्याव मः । १०६ वञ्च (वञ्च) गतौ । १ विवञ्चिषति तः न्ति, सि थः थ, विवञ्चिषामि वः मः । २ विवञ्चिषेत् ताम् यु:, : तम् त, यम् वम । ३ विवञ्चिषतु /तात् ताम् न्तु तात् तम् त, विवञ्चिषाणि व म। Jain Education International धातुरत्नाकर तृतीय भाग ४ अविवञ्चिष त् ताम् न् : तम् त, म् अविवञ्चिषाव म। ५ अविवञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवञ्चिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवञ्चिषाम्बभूव विवञ्चिषामास । ७ विवञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवञ्चिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवञ्चिषिष्यति तः न्ति, सि थः थ, विवञ्चिषिष्यामि वः मः । १० अविवञ्चिषिष्यत् ताम् न् तम् त, म् अविवञ्चिषिष्याव म। १०७ चञ्च (चञ्च) गतौ । १ चिचञ्चिषति तः न्ति, सि थः थ, चिचचिषामि वः मः । २ चिचञ्चिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचञ्चिषतु /तात् ताम् न्तु तात् तम् त, चिचचिषाणि व म। ४ अचिचञ्चिष त् ताम् न् : तम् त, म् अचिचञ्चिषाव म ५ अचिचञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिचञ्चिषाञ्चकार चिचञ्चिषाम्बभूव । ७ चिचञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचञ्चिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचञ्चिषिष्यति तः न्ति, सि थः थ, चिचञ्चिषिष्यामि वः मः । १० अचिचञ्चिषिष्यत् ताम् न् : तम् त, म् अचिचञ्चिषिष्याव म। १०८ तञ्च (तञ्च गतौ । १ तितञ्चिषति तः न्ति, सि थः थ, तितञ्चिषामि वः मः । २ तितञ्चिषेत् ताम् यु:, : तम् त, यम् व म । ३ तितञ्चिषतु/तात् ताम् न्तु : तात् तम् त, तितञ्चिषाणि व म। ४ अतितञ्चिष त् ताम् न् : तम् त, म् अतितञ्चिषाव म । ५ अतितञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy