SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) षिष्म। ६ तितञ्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मिमञ्चिषिष्यति तः न्ति, सि थः थ, मिमञ्चिषिष्यामि वः तितञ्चिषाञ्चकार तितञ्चिषामास। मः। ७ तितञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमञ्चिषिष्यत ताम् न, : तम त, म अमिमञ्चिषिष्याव ८ तितचिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। म। ९ तितञ्चिषिष्यति त: न्ति, सि थः थ, तितञ्चिषिष्यामि वः मः। १११ मुझू (मुञ्च) गतौ । १० अतितञ्चिषिष्यत् ताम् न्, : तम् त, म् अतितञ्चिषिष्याव म। | १ ममञ्चिषति त: न्ति, सि थः थ, मुमुशिषामि वः मः। १०९ त्वचू (त्व) गतौ । २ मुमुञ्चिषेत् ताम् युः, . तम् त, यम् व म । १ तित्वञ्चिषति त: न्ति, सि थ: थ, तित्वञ्चिषामि वः मः। | ३ मुमुञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुञ्चिषाणि व म। २ तित्वनिषेत् ताम् युः, : तम् त, यम् व म । ४ अमुमुञ्चिष त् ताम् न, : तम् त, म् अमुमुञ्चिषाव म। ३ तित्वचिषतु/तात् ताम् न्तु, : तात् तम् त, व म ५ अमुमुञ्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व तित्वनिषाणि व म। ४ अतित्वञ्चिष त् ताम् न्, : तम् त, म् अतित्वञ्चिषाव म। ६ मुमुञ्चिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अतित्वञ्चिषीत् षिष्टाम् षि षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम मुमुञ्चिषाम्बभूव मुमुञ्चिषामास। षिष्म। ७ मुमुञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तित्वञ्चिषाम्बभव वतः वः विथ वथः व. द विव विम | ८ मुमुञ्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। तित्वञ्चिषाञ्चकार तित्वचिषामास। ९ मुमुञ्चिषिष्यति त: न्ति, सि थ: थ, मुमुशिषिष्यामि वः मः। ७ तित्वञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अमुमुञ्चिषिष्यत् ताम् न्, : तम् त, म् अमुमुञ्चिषिष्याव म। ८ तित्वञ्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ११२ ग्रुजू () गतौ। ९ तित्वञ्चिषिष्यति त: न्ति, सि थ: थ, तित्वञ्चिषिष्यामि वः | तित्वञ्चिषिष्यामि वः | १ मुम॒ञ्चिषति तः न्ति, सि थः थ, मुमुञ्चिषामि वः मः। मः। २ मुनुशिषेत् ताम् युः, : तम् त, यम् व म । १० अतित्वञ्चिषिष्यत् ताम् न.: तम त, म अतित्वञ्चिषिष्याव ३ मुमुञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, मुगुञ्चिषाणि व म। मा ४ अमुघुञ्जिष त् ताम् न्, : तम् त, म् अमुमुञ्षिाव म। ११० मञ्जू (म) गतौ। ११० मन पर ५ अमुम॒ञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १ मिमञ्चिषति त: न्ति, सि थ: थ, मिमञ्चिषामि वः मः। । २ मिमञ्चिषेत् ताम् युः, : तम् त, यम् व म । ६ मुमुचिषाञ्चकार ऋतुः क्रुः, कर्थ ऋथुः क्र, कार कर कृव, ३ मिमञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, मिमञ्चिषाणि व | कृम मुमुचिषाम्बभूव मुमुञ्चिषामास। म। ७ मुम॒ञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अमिमञ्चिष त् ताम् न्, : तम् त, म् अमिमञ्चिषाव म। ८ मुमुञ्चिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अमिमञ्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ मुम्नुञ्चिषिष्यति त: न्ति, सि थः थ, मुम॒ञ्चिषिष्यामि वः मः। १० अमुमुञ्चिषिष्यत् ताम् न्, : तम् त, म् अमुम॒ञ्चिषिष्याव म। ६ मिमञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ११३ मुचू (मुच्) गतौ । मिमञ्चिषाञ्चकार मिमञ्चिषाम्बभूव। ७ मिमञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ मुम्नुचिषति तः न्ति, सि थ: थ, मुमुचिषामि वः मः। ८ मिमञ्चिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ मुमुचिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy