SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 24 धातुरत्नाकर तृतीय भाग मा मा ३ मुमुचिषतु/तात् ताम् न्तु, : तात् तम् त, मुघुचिषाणि व म।। ५ अजुम्लुञ्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमुमुचिष त् ताम् न्, : तम् त, म् अमुमुचिषाव म। षिष्म। ५ अमुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जुग्लुञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। जुग्लुञ्चिषाञ्चक्रे जुग्लुञ्चिषाम्बभूव। ६ मुमुचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ जुग्लुञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मुचिषाञ्चक्रे मुम्नुचिषामास। ८ जुग्लुञ्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ मुमचिष्यात् स्ताम् सुः, : स्तम स्त, सम स्व स्म। ९ जुग्लुञ्चिषिष्यति त: न्ति, सि थ: थ, जुग्लुञ्चिषिष्यामि वः ८ मुमृचिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ मुमुचिषिष्यति तः न्ति, सि थ: थ, मुमुचिषिष्यामि वः मः। १० अजुग्लुञ्चिषिष्यत् ताम् न्, : तम् त, म् अजुग्लुञ्चिषिष्याव १० अमुमुचिषिष्यत् ताम् न्, : तम् त, म् अमुमुचिषिष्याव म। | म। पक्षे सर्वत्र मुमुचिस्थाने नुम्रोचि इति ज्ञेयम् । ११६ षस्च (सश्च) गतौ। ११४ म्लुचू (म्लुच्) गतौ। १ सिषश्चिषति त: न्ति, सि थ: थ, सिषश्चिषामि वः मः। २ सिषश्चिषेत् ताम् युः, : तम् त, यम् व म ।। १ मुम्लुचिषति तः न्ति, सि थः थ, मुम्लुचिषामि वः मः। ३ सिषश्चिषतु/तात् ताम् न्तु, : तात् तम् त, सिषश्चिषाणि व २ मुम्लुचिषेत् ताम् युः, : तम् त, यम् व म । ३ मुम्लुचिषतु/तात् ताम् न्तु, : तात् तम् त, मुम्लुचिषाणि व | ४ असिषश्चिष त् ताम् न्, : तम् त, म् असिषश्चिषाव म। ५ असिषश्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमुम्लुचिष त् ताम् न्, : तम् त, म् अमुम्लुचिषाव म। षिष्म। ५ अमुम्लुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ सिषश्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। सिषश्चिषामास सिषश्चिषाञ्चके । ६ मुम्लुचिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ सिपश्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम मुम्लुचिषामास मुम्लुचिषाम्बभूव । ८ सिषश्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ मुम्लुचिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । ९ सिषश्चिषिष्यति त: न्ति, सि थः थ. सिषश्चिषिष्यामि वः ८ मुम्लुचिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मुम्लुचिषिष्यति तः न्ति, सि थः थ, मुम्लुचिषिष्यामि वः १० असिषश्चिषिष्यत् ताम् न, : तम् त, म असिषश्चिषिष्याव म। १० अमुम्लुचिषिष्यत् ताम् न्, : तम् त, म अमुम्लुचिषिष्याव ११७ ग्रुचू (ग्रुच्) स्तेये। ११५ ग्लुझू (ग्लु) गतौ । १ जुग्रुचिषति त: न्ति, सि थ: थ, जुग्रुचिषामि वः मः। १ जुग्लुञ्चिषति त: न्ति, सि थः थ, जुग्लुञ्चिषामि वः मः। २ जुग्रुचिषेत् ताम् युः, : तम् त, यम् व म । २ जुग्लुञ्चिषेत् ताम् युः, : तम् त, यम् व म । ३ जुगुचिषतु/तात् ताम् न्तु, : तात् तम् त, जुग्रुचिषाणि व म। ३ जुग्लुञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, जुग्लुञ्चिषाणि व | ४ अजुग्रुचिष त् ताम् न्, : तम् त, म् अजुग्रुचिषाव म। म। ५ अजुग्रुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अजुग्लुञ्चिार त् ताम् न्, : तंम् त, म् अजुग्लुञ्चिषाव म। | षिष्म। मः। मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy