________________
सन्नन्तप्रक्रिया (भ्वादिगण )
६ जुनुचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुचिषाञ्चक्रे जुचिषामास ।
७ जुग्रुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुनुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुयुचिषिष्यति तः न्ति, सि थः थ, जुगुचिषिष्यामि वः मः । १० अजुश्रुचिषिष्यत् ताम् न् : तम् त, म् अजुनुचिषिष्याव म । पक्षे सर्वत्र जुग्लुचिस्थाने जुग्लोचिइति ज्ञेयम् ।
११८ ग्लुचू (ग्लुच्) स्तेये ।
१ जुग्लुचिषति तः न्ति, सि थः थ, जुग्लुचिषामि वः मः । २ जुग्लुचिषेत् ताम् यु:, : तम् त, यम् वम । ३ जुग्लुचिषतु/तात् ताम् न्तु : तात् तम् त, जुग्लुचिषाणि व
म।
४ अजुग्लुचिष त् ताम् न् : तम् त, म् अजुग्लुचिषाव म। ५ अजुग्लुचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ जुग्लुचिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, जुग्लुचिषाञ्चक्रे जुग्लुचिषाम्बभूव ।
७ जुग्लुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुग्लुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुग्लुचिषिष्यति तः न्ति, सि थः थ, जुग्लुचिषिष्यामि वः
मः ।
१० अजुग्लुचिषिष्यत् ताम् न् : तम् त, म् अजुग्लुचिषिष्याव
म।
पक्षे सर्वत्र जुचिस्थाने जुग्रोचिइति ज्ञेयम् । १९९ म्लेछ (म्लेछ्) अव्यक्तायां वाचि ।
१ मिम्लेच्छिषति तः न्ति, सि थः थ, मिम्लेच्छिषामि वः मः । २ मिम्लेच्छिषेत् ताम् युः तम् त, यम् व म ।
३ मिम्लेच्छिषतु/तात् ताम् न्तु तात् तम् त, षा वम मिम्लेच्छिषाणि व म ।
४ अमिम्लेच्छिष त् ताम् न, : तम् त, म् अमिम्लेच्छिषाव म । ५ अमिम्लेच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म ।
६ मिम्लेच्छिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम पिम्लेच्छिषामास मिम्लेच्छिषाम्बभूव ।
Jain Education International
25
७ मिम्लेच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिम्लेच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ मिम्लेच्छिषिष्यति तः न्ति, सि थः थ, मिम्लेच्छिषिष्यामि
वः मः ।
१० अमिम्लेच्छिषिष्यत् ताम् नू, : तम् त, म् अमिम्लेच्छिषिष्याव म
१२० लछ (लच्छ्) लक्षणे ।
१
लिलच्छिषति तः न्ति, सि थः थ, लिलच्छिषामि वः मः । २ लिलच्छिषेत् ताम् यु:, : तम् त, यम् व म ।
३ लिलच्छिषतु /तात् ताम् न्तु : तात् तम् त, लिलच्छिषाणि
व मा
४ अलिलच्छिष त् ताम् न् : तम् त, म् अलिलच्छिषाव म। ५ अलिलच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ लिलच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलच्छिषाम्बभूव लिलच्छिषामास ।
७ लिलच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ लिलच्छिषिष्यति तः न्ति, सि थः थ, लिलच्छिषिष्यामि वः मः ।
१० अलिलच्छिषिष्यत् ताम् न् : तम् त, म् अलिलच्छिषिष्याव
म।
१२१ लाछु (लाञ्छ) लक्षणे ।
१ लिलाञ्छिषति तः न्ति, सि थः थ, लिलाञ्छिषामि वः मः । २ लिलाञ्छिषेत् ताम् युः तम् त, यम् व म ।
३ लिलाञ्छिषतु /तात् ताम् न्तु : तात् तम् त, लिलाञ्छिषाणि
व म।
४ अलिलाच्छिष त् ताम् न् : तम् त, म् अलिलाञ्छिषाव म । ५ अलिलाञ्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म ।
६ लिलाञ्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलाञ्छिषाम्बभूव लिलाञ्छिषामास ।
७ लिलाञ्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलाञ्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
For Private & Personal Use Only
www.jainelibrary.org