SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६ जुनुचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुचिषाञ्चक्रे जुचिषामास । ७ जुग्रुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुनुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुयुचिषिष्यति तः न्ति, सि थः थ, जुगुचिषिष्यामि वः मः । १० अजुश्रुचिषिष्यत् ताम् न् : तम् त, म् अजुनुचिषिष्याव म । पक्षे सर्वत्र जुग्लुचिस्थाने जुग्लोचिइति ज्ञेयम् । ११८ ग्लुचू (ग्लुच्) स्तेये । १ जुग्लुचिषति तः न्ति, सि थः थ, जुग्लुचिषामि वः मः । २ जुग्लुचिषेत् ताम् यु:, : तम् त, यम् वम । ३ जुग्लुचिषतु/तात् ताम् न्तु : तात् तम् त, जुग्लुचिषाणि व म। ४ अजुग्लुचिष त् ताम् न् : तम् त, म् अजुग्लुचिषाव म। ५ अजुग्लुचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुग्लुचिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, जुग्लुचिषाञ्चक्रे जुग्लुचिषाम्बभूव । ७ जुग्लुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुग्लुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुग्लुचिषिष्यति तः न्ति, सि थः थ, जुग्लुचिषिष्यामि वः मः । १० अजुग्लुचिषिष्यत् ताम् न् : तम् त, म् अजुग्लुचिषिष्याव म। पक्षे सर्वत्र जुचिस्थाने जुग्रोचिइति ज्ञेयम् । १९९ म्लेछ (म्लेछ्) अव्यक्तायां वाचि । १ मिम्लेच्छिषति तः न्ति, सि थः थ, मिम्लेच्छिषामि वः मः । २ मिम्लेच्छिषेत् ताम् युः तम् त, यम् व म । ३ मिम्लेच्छिषतु/तात् ताम् न्तु तात् तम् त, षा वम मिम्लेच्छिषाणि व म । ४ अमिम्लेच्छिष त् ताम् न, : तम् त, म् अमिम्लेच्छिषाव म । ५ अमिम्लेच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ मिम्लेच्छिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम पिम्लेच्छिषामास मिम्लेच्छिषाम्बभूव । Jain Education International 25 ७ मिम्लेच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिम्लेच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिम्लेच्छिषिष्यति तः न्ति, सि थः थ, मिम्लेच्छिषिष्यामि वः मः । १० अमिम्लेच्छिषिष्यत् ताम् नू, : तम् त, म् अमिम्लेच्छिषिष्याव म १२० लछ (लच्छ्) लक्षणे । १ लिलच्छिषति तः न्ति, सि थः थ, लिलच्छिषामि वः मः । २ लिलच्छिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलच्छिषतु /तात् ताम् न्तु : तात् तम् त, लिलच्छिषाणि व मा ४ अलिलच्छिष त् ताम् न् : तम् त, म् अलिलच्छिषाव म। ५ अलिलच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलच्छिषाम्बभूव लिलच्छिषामास । ७ लिलच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलच्छिषिष्यति तः न्ति, सि थः थ, लिलच्छिषिष्यामि वः मः । १० अलिलच्छिषिष्यत् ताम् न् : तम् त, म् अलिलच्छिषिष्याव म। १२१ लाछु (लाञ्छ) लक्षणे । १ लिलाञ्छिषति तः न्ति, सि थः थ, लिलाञ्छिषामि वः मः । २ लिलाञ्छिषेत् ताम् युः तम् त, यम् व म । ३ लिलाञ्छिषतु /तात् ताम् न्तु : तात् तम् त, लिलाञ्छिषाणि व म। ४ अलिलाच्छिष त् ताम् न् : तम् त, म् अलिलाञ्छिषाव म । ५ अलिलाञ्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ लिलाञ्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलाञ्छिषाम्बभूव लिलाञ्छिषामास । ७ लिलाञ्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलाञ्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy