SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 26 धातुरत्नाकर तृतीय भाग ९ लिलाञ्छिषिष्यति तः न्ति, सि थः थ, लिलाञ्छिषिष्यामि ९ आञ्चिच्छिषिष्यति तः न्ति, सि थः थ, आञ्चिच्छिषिष्यामि वः मः । वः मः । १० आञ्चिच्छिषिष्यत् ताम् न् : तम् त, म् आञ्चिच्छिषिष्याव १० अलिलाञ्छिषिष्यत् ताम् न्, 1: तम् त, अलिलाञ्छिषिष्याव मा म। १२२ वाछु (वाञ्छ्) इच्छायाम् । १ विवाञ्छिषति तः न्ति, सि थः थ, विवाञ्छिषामि वः मः । २ विवाञ्छिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवाञ्छिषतु/तात् ताम् न्तु : तात् तम् त, विवाञ्छिषाणि व म। ४ अविवाञ्छिष त् ताम् न, : तम् त, म् अविवाञ्छिषाव म। ५ अविवाञ्छिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ विवाञ्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवाञ्छिषाम्बभूव विवाञ्छिषामास । ७ विवाञ्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवाञ्छिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवाञ्छिषिष्यति तः न्ति, सि थः थ, विवाञ्छिषिष्यामि वः 4:1 १ म् १० अविवाञ्छिषिष्यत् ताम् न् : तम् त, म् अविवाञ्छिषिष्याव म। १२३ आछु (आञ्छ्) आयामे । आञ्चिच्छिषति तः न्ति, सि थः थ, आञ्चिच्छिषामि वः मः । २ आञ्चिच्छिषेत् ताम् यु:, : तम् त, गम् व म । ३ आञ्चिच्छिषतु /तात् ताम् न्तु, : तात् तम् त, आञ्चिच्छिषाणि व म। ४ आञ्चिच्छिष त् ताम् न् : तम् त, म् आञ्चिच्छिषाव म। ५ आञ्चिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ आञ्चिच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम आञ्चिच्छिषाम्बभूव आञ्चिच्छिषामास । ७ आञ्चिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ आञ्चिच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Jain Education International १२४ ह्रीछ (ह्रीच्छ्) लज्जायाम् । १ जिह्वीच्छिषति तः न्ति, सि थः थ, जिहीच्छिषामि वः मः । २ जिह्रीच्छिषेत् ताम् यु:, : तम् त, यम् वम । ३ जिह्रीच्छिषतु/तात् ताम् न्तु : तात् तम् त, जिहीच्छिषाणि व म। ४ अजिह्रीच्छिष त् ताम् न् : तम् त, म् अजिहीच्छिषाव म। ५ अजिह्रीच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ जिहीच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिह्रीच्छिषामास जिहीच्छिषाम्बभूव । ७ जिह्वीच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिह्वीच्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहीच्छिषिष्यति तः न्ति, सि थः थ, जिहीच्छिषिष्यामि वः मः । १० अजिह्वीच्छिषिष्यत् ताम् न्, : तम् त, म् अजिह्रीच्छिषिध्याव म १२५ हुर्छा (हूर्छ) कौटिल्ये । १ जुहूर्छिषति तः न्ति, सि थः थ, जुहूर्छिषामि वः मः । २ जुहूर्छिषेत् ताम् यु:, : तम् त, यम् वम । जुहूर्छिषतु /तात् ताम् न्तु : तात् तम् त, जुहूर्छिषाणि व म। अजुहूर्छिष त् ताम् न् : तम् त, म् अजुहूर्छिषाव म। अजुहूर्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ३ ४ ५ ६ जुहूर्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुहूर्छिषाम्बभूव जुहूर्छिषामास । ७ जुहूर्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुहूर्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुहूर्छिषिष्यति तः न्ति, सि थः थ, जुहूर्छिषिष्यामि वः मः । १० अजुहूर्छिषिष्यत् ताम् न् : तम् त, म् अजुहूर्छिषिष्याव म For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy