SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 27 मा मा १२६ मुर्छा (मूर्छ) मोहसमुच्छ्राययोः। ३ सुस्मूर्छिषतु/तात् ताम् न्तु, : तात् तम् त, सुस्मूर्छिषाणि व १ मुमूर्छिषति त: न्ति, सि थः थ, मुमूर्छिषामि वः मः। २ मुमूछिषेत् ताम् युः, : तम् त, यम् व म । ४ असुस्मूर्छिष त् ताम् न्, : तम् त, म् असुस्मूर्छिषाव म। ३ मुमूर्छिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूर्छिषाणि व म। ५ असुस्मूर्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अमुमूर्छिष त् ताम् न्, : तम् त, म् अमुमूर्छिषाव म। ५ अमुमूर्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ सुस्मूर्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम सुस्मूछिषाम्बभूव सुस्मूछिषामास। ६ मुमूर्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ सुस्मूर्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। "रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। कृम मुमूर्छिषाम्बभूव मुमूर्छिषामास। ९ सुस्मूर्छिषिष्यति त: न्ति, सि थ: थ, सुस्मूर्छिषिष्यामि वः ७ मुमूर्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ मुमूर्छिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मुमूर्छिषिष्यति त: न्ति, सि थः थ, मुमूर्छिषिष्यामि वः मः। १० असुस्मूर्छिषिष्यत् ताम् न्, : तम् त, म् असुस्मूर्छिषिष्याव १० अमुमूर्छिषिष्यत् ताम् न, : तम् त, म् अमुमूर्छिषिष्याव म। १२९ युछ (युच्छ) प्रमादे । १२७ स्फुर्छा (स्फूर्छ) विस्मृतौ । १ युयुच्छिषति त: न्ति, सि थ: थ, युयुच्छिषामि वः मः। १ पुस्फूर्छिषति त: न्ति, सि थः थ, पुस्फूर्छिषामि वः मः1 | २ युयुच्छिषेत् ताम् युः, : तम् त, यम् व म । २ पुस्फूर्छिपेत् ताम् युः, : तम् त, यम् व म । ३ युयुच्छिषतु/तात् ताम् न्तु, : तात् तम् त, युयुच्छिषाणि व ३ पुस्फूर्छिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फूर्छिषाणि व | म। म। ४ अयुयुच्छिष त् ताम् न्, : तम् त, म् अयुयुच्छिषाव म। ४ अपुस्फूर्छिष त् ताम् न्, : तम् त, म् अपुस्फूर्छिषाव म। | ५ अयुयुच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ५ अपुस्फूर्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। षिष्म। ६ युयुच्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ पुस्फूर्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथः क्र, कार कर कव, ___ कृम युयुच्छिषामास युयुच्छिषाम्बभूव। ७ युयुच्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम पुस्फूर्छिषाम्बभूव पुस्फूर्छिषामास। ८ युयुच्छिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पुस्फूर्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ युयुच्छिषिष्यति त: न्ति, सि थः थ, युयुच्छिषिष्यामि वः ८ पुस्फूर्छिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ पुस्फूर्छिषिष्यति त: न्ति, सि थः थ, पुस्फूर्छिषिष्यामि वः | १० अयुयुच्छिषिष्यत् ताम् न्, : तम् त, म् अयुयुच्छिषिष्याव मः। १० अपुस्फूर्छिषिष्यत् ताम् न्, : तम् त, म् अपुस्फूर्छिषिष्याव | १३० धृज (धृज) गतौ । म। १ दिधर्जिषति त: न्ति, सि थ: थ, दिधर्जिषामि वः मः। १२८ स्मुर्छा (स्मूर्छ) विस्मृतौ । २ दिधर्जिषेत् ताम् यु:, : तम् त, यम् व म । १ सुस्मूर्छिषति त: न्ति, सि थ: थ, सुस्मूर्छिषामि वः मः। ३ दिधर्जिषत/तात् ताम् न्त, : तात् तम् त, दिधर्जिषाणि व म। २ सुम्मूर्छिषेत् ताम् यु:, : तम् त, यम् व म । ४ अदिधर्जिष त् ताम् न्, : तम् त, म् अदिधर्जिषाव म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy