SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 28 म। म। धातुरत्नाकर तृतीय भाग ५ अदिधजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ दिध्वजिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। | ९ दिध्वजिषिष्यति त: न्ति, सि थ: थ. दिध्वजिषिष्यामि वः ६ दिधर्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। कृम दिधर्जिषाम्बभूव दिधर्जिषामास। १० अदिध्वजिषिष्यत् ताम् न, : तम् त, म् अदिध्वजिषिष्याव ७ दिधर्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिधर्जिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १३३ ध्वजु (ध्वङ्ग्) गतौ। ९ दिधर्जिषिष्यति त: न्ति, सि थः थ, दिधर्जिषिष्यामि वः मः। १ दिध्वञ्जिषति त: न्ति, सि थः थ, दिध्वञ्जिषामि वः मः। १० अदिधर्जिषिष्यत् ताम् न्, : तम् त, म् अदिधर्जिषिष्याव म। | | २ दिध्वञ्जिषेत् ताम् युः, : तम् त, यम् व म। १३१ धृजु (धृङ्ग्) गतौ। ३ दिध्वञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वञ्जिषाणि व १ दिधृञ्जिषति त: न्ति, सि थः थ, दिधुञ्जिषामि वः मः। ४ अदिध्वञ्जिष त् ताम् न्, : तम् त, म् अदिध्वञ्जिषाव म। २ दिधृञ्जिषेत् ताम् युः, : तम् त, यम् व म । ५ अदिध्वञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिधृञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, दिघृञ्जिषाणि व षिष्म। ६ दिध्वञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अदिधृञ्जिष त् ताम् न्, : तम् त, म् अदिधृञ्जिषाव म। दिध्वञ्जिषाञ्चकार दिध्वञ्जिषामास। ५ अदिधृञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ दिध्वञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ दिध्वञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिधृञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कव, | ९ दिध्वञ्जिषिष्यति त: न्ति, सि थः थ, दिध्वञ्जिषिष्यामि वः कृम दिधृञ्जिषाम्बभूव दिधृञ्जिषामास। ७ दिधृञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। . १० अदिध्वञ्जिषिष्यत् ताम् न्, : तम् त, म् अदिध्वञ्जिषिष्याव ८ दिधृञ्जिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ दिधृञ्जिषिष्यति त: न्ति, सि थ: थ, दिधञ्जिषिष्यामि वः । १३४ ध्रज (ध्रज्) गतौ ।१ दिध्रजिषति त: न्ति, सि थ: थ, मः। दिध्रजिषामि वः मः। १० अदिधृञ्जिषिष्यत् ताम् न्, : तम् त, म् अदिधृञ्जिषिष्याव म। | २ दिध्रजिषेत् ताम् युः, : तम् त, यम् व म। १३२ ध्वज (ध्वज्) गतौ । ३ दिध्रजिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्रजिषाणि व म। १ दिध्वजिषति तः न्ति, सि थः थ, दिध्वजिषामि वः मः। ४ अदिध्रजिष त् ताम् न्, : तम् त, म् अदिध्रजिषाव म। २ दिध्वजिषेत् ताम् यु:, : तम् त, यम् व म । ५ अदिध्रजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिध्वजिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वजिषाणि व षिष्म। ६ दिध्रजिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ४ अदिध्वजिष त् ताम् न्, : तम् त, म् अदिध्वजिषाव म। दिध्रजिषाञ्चकार दिध्रजिषामास। ५ अदिध्वजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । ७ दिध्रजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ दिधजिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिध्वजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, |९ दिधजिषिष्यति त: न्ति, सि थः थ. दिध्रजिषिष्यामि वः मः। कृम दिध्वजिषाम्बभूव दिध्वजिषामास। | १० अदिधजिषिष्यत् ताम् न, : तम् त, म अदिधजिषिष्याव म। ७ दिध्वजिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy