SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा १३५ ध्रजु (ध्रज्) गतौ । ३ विव्रजिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रजिषाणि व १ दिध्रञ्जिषति त: न्ति, सि थः थ, दिध्रञ्जिषामि वः मः। २ दिध्रञ्जिषेत् ताम् युः, : तम् त, यम् व म । ४ अविव्रजिष त् ताम् न, : तम् त, म् अविव्रजिषाव म। ३ दिधञ्जिषत/तात् ताम् न्तु, : तात् तम् त, दिध्रञ्जिषाणि व | ५ अविव्रजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ षिष्म। ४ अदिध्रञ्जिष त् ताम् न, : तम् त, म अदिधनिषावमा ६ विव्रजिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. ५ अदिध्रञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । विव्रजिषाशकार विव्रजिषाम्बभूव। षिष्म। ७ विव्रजिष्यात् स्ताम् सः, : स्तम स्त, सम् स्व स्म। ६ दिध्रञ्जिषाम्बभूव वतुः वुः, विथ वथः व. व विव विम | ८ विवजिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः । दिध्रञ्जिषामास दिध्रञ्जिषाञ्चकार। ९ विव्रजिषिष्यति त: न्ति, सि थः थ, विजिषिष्यामि वः ७ दिध्रजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ दिध्रञ्जिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अविवजिषिष्यत् ताम् न, : तम् त, म् अविवजिषिष्याव म। ९ दिध्रञ्जिषिष्यति तः न्ति, सि थः थ, दिध्रञ्जिषिष्यामि वः १३८ षस्ज (सञ्) गतौ । मः। १ सिसजिषति त: न्ति, सि थः थ, सिसजिषामि वः मः। १० अदिध्रञ्जिषिष्यत् ताम् न, : तम त, म् अदिध्रञ्जिषिष्याव म।। २ सिसञ्जिषेत् ताम् युः, : तम् त, यम् व म । १३६ वज (वज्) गतौ । ३ सिसज्जिपतु/तात् ताम् न्तु, : तात् तम् त, सिसजिषाणि व १ विवजिषति त: न्ति, सि थ: थ, विवजिषामि वः मः। मा २ विवजिषेत् ताम् युः, : तम् त, यम् व म । ४ असिसजिष त् ताम् न, : तम् त, म् असिसजिषाव म। ३ विवजिषतु/तात् ताम् न्तु, : तात् तम् त, विवजिषाणि व | ५ असिसजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अविवजिष त् ताम् न, : तम् त, म् अविवजिषाव म। | ६ सिसजिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, ५ अविवजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व सिसजिषामास सिसजिषाञ्चकार। षिष्म। ७ सिसजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवजिषामास सतः सुः, सिथ सथुः स, स सिव सिम, | सिसजिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। विवजिषाञ्चकार विवजिषाम्बभूव। | ९ सिसजिषिष्यति त: न्ति, सि थः थ, सिसञ्जिषिष्यामि वः ७ विवजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवजिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १० असिसजिषिष्यत् ताम् न, : तम् त, म् असिसजिषिष्याव ९ विवजिषिष्यति त: न्ति, सि थः थ, विवजिषिष्यामि वः | मः। १० अविवजिषिष्यत् ताम् न, : तम् त, म् अविवजिषिष्याव म। १३९ अज (अज्) क्षेपणे। १ विवीषति त: न्ति, सि थ: थ, विवीषामि वः मः। १३७ व्रज (व्रज्) गतौ ॥ २ विवीषेत् ताम् युः, : तम् त, यम् व म । १ विव्रजिषति त: न्ति, सि थः थ. विव्रजिषामि वः मः। ३ विवीषतु/तात् ताम् न्तु, : तात् तम् त, विवीषाणि व म। २ विव्रजिषेत् ताम् युः, : तम् त, यम् व म । ४ अविवीष त् ताम् न, : तम् त, म् अविवीषाव म। मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy