SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 30 ५ अविवीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवीषाञ्चकार विवीषामास । ७ विवीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवीषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवीषिष्यति तः न्ति, सि थः थ, विवीषिष्यामि वः मः । १० अविवीषिष्यत् ताम् न् : तम् त, म् अविवीषिष्याव म। १४० कुजू (कुज्) स्तेये । १ चुकोजिषति तः न्ति, सि थः थ, चुकोजिषामि वः मः । २ चुकोजिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकोजिषतु /तात् ताम् न्तु तात् तम् त, चुकोजिषाणि व म। ४ अचुकोजिष त् ताम् न् : तम् त, म् अचुकोजिषाव म । ५ अचुकोजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकोजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुको जिषाञ्चकार चुकोजिषामास । ७ चुकोजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकोजिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकोजिषिष्यति तः न्ति, सि थः थ, चुकोजिषिष्यामि वः मः । १० अचुकोजिषिष्यत् ताम् न, तम् त, म् अचुकोजिषिष्याव म। पक्षे चुकोजिस्थाने चुकुजिइति ज्ञेयम् । १४१ खुजू (खुज्) स्तेये । १ चुखोजिषति तः न्ति, सि थः थ, चुखोजिषामि वः मः । २ चुखोजिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुखोजिषतु /तात् ताम् न्तु तात् तम् त, चुखोजिपाणि व म। ४ अचुखोजिष त् ताम् न् : तम् त, म् अचुखोजिषाव म । ५ अचुखोजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुखोजिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुखोजिषाञ्चकार चुखोजिषामास । Jain Education International धातुरत्नाकर तृतीय भाग ७ चुखोजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुखोजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुखोजिषिष्यति तः न्ति, सि थः थ, चुखोजिषिष्यामि वः मः । १० अचुखोजिषिष्यत् ताम् न् : तम् त, म् अचुखोजिषिष्याव म। १४२ अर्ज (अर्ज) अर्जने । १ अर्जिजिषति तः न्ति, सि थः थ, अर्जिजिषामि वः मः । अर्जिजिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ अर्जिजिषतु /तात् ताम् न्तु : तात् तम् त, अर्जिजिषाणि व म। ४ आर्जिजिष त् ताम् न् : तम् त, म् आर्जिजिषाव म। ५ आर्जिजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अर्जिजिषामास सतुः सुः, सिथ सथुः स स सिव सिम, अर्जिजिषाञ्चकार अर्जिजिषाम्बभूव । ७ अर्जिजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्जिजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्जिजिषिष्यति तः न्ति, सि थः थ, अर्जिजिषिष्यामि वः मः । १० आर्जिजिषिष्यत् ताम् न् : तम् त, म् आर्जिजिषिष्याव म। १४३ सर्ज (सर्ज्) अर्जने । १ सिसर्जिषति तः न्ति, सि थः थ, सिसर्जिषामि वः मः । सिसर्जिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ सिसर्जिषतु /तात् ताम् न्तु तात् तम् त, सिसर्जिषाणि व म। ४ असिसर्जिष त् ताम् न् : तम् त, म् असिसर्जिषाव म । ५ असिसर्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसर्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसर्जिषामास सिसर्जिषाञ्चक्रे । ७ सिसर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसर्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसर्जिषिष्यति तः न्ति, सि थः थ, सिसर्जिषिष्यामि वः मः । १० असिसर्जिषिष्यत् ताम् नू : तम् त, म् असिसर्जिषिष्याव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy