SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) १४४ कर्ज (क) व्यथने । २ चिखजिषेत् ताम् युः, : तम् त, यम् व म । १ चिकर्जिषति त: न्ति, सि थ: थ. चिकर्जिषामि वः मः। । ३ चिखजिषतु/तात् ताम् न्तु, : तात् तम् त, चिखजिषाणि व म। २ चिकर्जिषेत् ताम् युः, : तम् त, यम् व म । ३ चिकर्जिषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्जिषाणि व | " | ४ अचिखजिष त् ताम् न्, : तम् त, म् अचिखजिषाव म। ५ अचिखजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचिकर्जिष त् ताम् न्, : तम् त, म् अचिकर्जिषाव म। ५ अचिकजिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्व ६ चिखजिषाञकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिखजिषाम्बभूव चिखजिषामास। ६ चिकजिषाम्बभव वतः वः. विथ वथः व, व विव विम, | ७ चिखाजण्यात स्ताम् सु:, : स्तम् स्त, सम् स्वस्मा चिकर्जिषाञ्चकार चिकर्जिषामास । ८ चिखजिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकजिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ९ चिखजिषिष्यति त: न्ति, सि थः थ, चिखजिषिष्यामि वः ८ चिकर्जिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। । मः। ९ चिकर्जिषिष्यति त: न्ति, सि थः थ, चिकर्जिषिष्यामि वः | १० अचिखजिषिष्यत् ताम् न्, : तम् त, म् अचिखजिषिष्याव षिष्म। मा म। १० अचिकर्जिषिष्यत् ताम् न, : तम् त, म् अचिकर्जिषिष्याव १४७ खजु (खङ्ग) गति वैकुव्ये । १ चिखञ्जिषति त: न्ति, सि थः थ, चिखञ्जिषामि वः मः। १४५ खर्ज (ख) मार्जने च । २ चिखञ्जिषेत् ताम् युः, : तम् त, यम् व म । ३ चिखञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, चिखञ्जिषाणि व १ चिखर्जिषति त: न्ति, सि थ: थ, चिखर्जिषामि वः मः। । २ चिखर्जिषेत् ताम् युः, : तम् त, यम् व म । ४ अचिखञ्जिष त् ताम् न्, : तम् त, म् अचिखञ्जिषाव म। ३ चिखर्जिषतु/तात् ताम् न्तु, : तात् तम् त, चिखर्जिषाणि व | ५ अचिखञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचिखर्जिष त् ताम् न्, : तम् त, म् अचिखर्जिषाव म। ६ चिखञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अचिखर्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | __ कृम चिखञ्जिषाम्बभूव चिखञ्जिषामास। षिष्म। ७ चिखञ्जिष्यात् स्ताम् मुः, : स्तम् स्त, सम् स्व स्म। ६ चिखर्जिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ चिखञ्जिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व. स्मः। चिखर्जिषाञ्चक्रे चिखर्जिषाम्बभूव। ९ चिखञ्जिषिष्यति त: न्ति, सि थ: थ, चिखञ्जिषिष्यामि वः ७ चिखर्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चिखजिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिखञ्जिषिष्यत् ताम् न. : तम् त, म् अचिखञ्जिषिष्याव २ चिखर्जिषिष्यति तः न्ति, सि थ: थ, चिखर्जिषिष्यामि वः | १४८ एज़ (एज्) कम्पने । मः। १० अचिखजिषिष्यत् तामन : तम् त, म अचिखजिषिष्याव । १ एज | १ एजिजिषति त: न्ति, सि थः थ, एजिजिषामि वः मः। म। २ एजिजिषेत् ताम् युः, : तम् त, यम् व म । १४६ खज (खज्) मन्थे । ३ एजिजिषतु/तात् ताम् न्तु, : तात् तम् त, एजिजिषाणि व मा १ चिखजिषति त: न्ति, सि थः थ, चिखजिषामि वः मः। | ४ जिजिष त् ताम् न्, : तम् त, म् जिजिषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy