SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 32 ५ अजिजिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ एजिजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, एजिजिषाञ्चक्रे एजिजिषामास । ७ एजिजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ एजिजिपिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ एजिजिषिष्यति तः न्ति, सि थः थ, एजिजिषिष्यामि वः मः । १० औजिजिषिष्यत् ताम् न् : तम् त, म् औजिजिषिष्याव म । १४९ ट्वो स्फूर्ज (स्फूज्) वज्रनिर्घोष । १ पुस्फूर्जिषति तः न्ति, सि थः थ, पुस्फूर्जिषामि वः मः । २ पुस्फूर्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ पुस्फूर्जिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फूर्जिषाणि व म। ४ अपुस्फूर्जिष त् ताम् न् : तम् त, म् अपुस्फूर्जिषाव म । ५ अपुस्फूर्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ पुस्फूर्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुस्फूर्जिषाम्बभूव पुस्फूर्जिषामास । ७ पुस्फूर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुस्फूर्जिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुस्फूर्जिषिष्यति तः न्ति, सि थः थ, पुस्फूर्जिषिष्यामि वः मः । १० अपुस्फूर्जिषिष्यत् ताम् न् : तम् त, म् अपुस्फूर्जिषिष्याव म। १५० क्षीज (क्षीज्) अव्यक्ते शब्दे । १ चिक्षीजिषति तः न्ति, सि थः थ, चिक्षीजिषामि वः मः । २ चिक्षीजिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिक्षीजिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षीजिषाणि व म। ४ अचिक्षीजिष त् ताम् न् : तम् त, म् अचिक्षीजिषाव म । ५ अचिक्षीजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चिक्षीजिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, चिक्षीजिषाञ्चकार चिक्षीजिषामास । Jain Education International धातुरत्नाकर तृतीय भाग ७ चिक्षोजिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिक्षीजिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षीजिषिष्यति तः न्ति, सि थः थ, चिक्षीजिषिष्यामि वः मः । १० अचिक्षीजिषिष्यत् ताम् न् तम् त, म् अचिक्षीजिषिष्याव : १ २ ३ म। १५१ कूज (कूज्) अव्यक्ते शब्दे । चुकूजिषति तः न्ति, सि थः थ, चुकूजिषामि वः मः । चुकूजिषेत् ताम् यु:, : तम् त, यम् व म । चुकूजिषतु /तात् ताम् न्तु म। तात् तम् त, चुकूजिषाणि व ४ अचुकूजिष त् ताम् न् : तम् त, म् अचुकूजिषाव म। ५ अचुकूजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकूजिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चुकूजिषाञ्चकार चुकूजिषाम्बभूव । ७ चुकूजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चुकूजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चुकूजिषिष्यति तः न्ति, सि थ थ, चुकूजिषिष्यामि वः मः । १० अचुकूजिषिष्यत् ताम् नू : तम् त, म् अचुकूजिषिष्याव म। १५२ गुज (गुज्) अव्यक्ते शब्दे । १ जुगुजिषति तः न्ति, सि थः थ, जुगुजिषामि वः मः । २ जुगुजिघेत् ताम् यु:, : तम् त, यम् वम । ३ जुगुजिषतु / तात् ताम् न्तु : तात् तम् त, जुगुजिषाणि वम । ४ ५ अजुगुजिष त् ताम् न् : तम् त, म् अजुगुजिषाव म । अजुगुजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुजिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगुजिषाम्बभूव जुगुजिषामास । ७ जुगुजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ जुगुजिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुजिषिष्यति तः न्ति, सि थः थ, जुगुजिषिष्यामि वः मः । १० अजुगुजिषिष्यत् ताम् न् : तम् त, म् अजुगुजिषिष्याव म For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy