SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) १५३ गुजु (गुञ्ज) अव्यक्ते शब्दे । १ जुगुञ्जिषति तः न्ति, सि थः थ, जुगुञ्जिषामि वः मः । २ जुगुञ्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ जुगुञ्जिषतु /तात् ताम् न्तु, : तात् तम् त, जुगुञ्जिषाणि व म । ४ अजुगुञ्जिष त् ताम् न् : तम् त, म् अजुगुञ्जिषाव म । ५ अजुगुञ्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुञ्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगुञ्जिषाम्बभूव जुगुञ्जिषामास । ७ जुगुञ्जिध्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगुञ्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुञ्जिषिष्यति तः न्ति, सि थः थ, जुगुञ्जिषिष्यामि वः मः । १० अजुगुञ्जिषिष्यत् ताम् न् : तम् त, म् अजुगुञ्जिषिष्याव म १५४ लज (लज्) भर्त्सने । १ लिलजिषति तः न्ति, सि थः थ, लिलजिषामि वः मः । २ लिलजिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलजिषतु /तात् ताम् न्तु : तात् तम् त, लिलजिषाणि व म। ४ अलिलजिष त् ताम् न्, : तम् त, म् अलिलजिषाव म। ५ अलिलजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलजिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलजिषामास लिलजिषाम्बभूव । ७ लिलजिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लिलजिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलजिषिष्यति तः न्ति, सि थः थ, लिलजिषिष्यामि वः मः । १० अलिलजिषिष्यत् ताम् न् : तम् त, म् अलिलजिषिष्याव म। १५५ लजु (लञ्ज) भर्त्सने । १ लिलञ्जिषति तः न्ति, सि थः थ, लिलञ्जिषामि वः मः । २ लिलञ्जिषेत् ताम् यु:, : तम् त, यम् व म । Jain Education International ३ लिलञ्जिषतु/तात् ताम् न्तु : तात् तम् त, लिलञ्जिषाणि व म। 33 ४ अलिलञ्जिष त् ताम् न् : तम् त, म् अलिलञ्जिषाव म। ५ अलिलञ्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलञ्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलञ्जिषाम्बभूव लिलञ्जिषामास । ७ लिलञ्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलञ्जिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलञ्जिषिष्यति तः न्ति, सि थः थ, लिलञ्जिषिष्यामि वः मः । १० अलिलञ्जिषिष्यत् ताम् न् : तम् त, म् अलिलञ्जिषिष्याव म। १५६ तर्ज (तर्ज्) भर्त्सने । १ तितर्जिषति तः न्ति, सि थः थ, तितर्जिषामि वः मः । तितर्जिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ तितर्जिषतु /तात् ताम् न्तु : तात् तम् त, तितर्जिषाणि व म । अतितर्जिष त् ताम् न् : तम् त, म् अतितर्जिषाव म। ४ ५ अतितर्जिषीत् षिष्टाम् षिषुः, षी षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितर्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तितर्जिषाम्बभूव तितर्जिषामास । ७ तितर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितर्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितर्जिषिष्यति तः न्ति, सि थः थ, तितर्जिषिष्यामि वः मः । १० अतितर्जिषिष्यत् ताम् न् : तम् त, म् अतितर्जिषिष्याव म १५७ लाज (लाज्) भर्जने च । १ लिलाजिषति तः न्ति, सिं थः थ, लिलाजिषामि वः मः । २ लिलाजिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलाजिषतु /तात् ताम् न्तु : तात् तम् त, लिलाजिषाणि व म। ४ अलिलाजिष त् ताम् न् : तम् त, म् अलिलाजिषाव म। ५ अलिलाजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy