SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया ( भ्वादिगण ) ९ शुशुचिषिष्यति तः न्ति, सि थः थ, शुशुचिषिष्यामि वः मः । १० अशुशुचिषिष्यत् ताम् न् : तम् त, म् अशुशुचिषिष्याव म । पक्षे सर्वत्र शुशुचि स्थाने शुशोति इति बोध्यम् । १०० कुच (कुच्) शब्दे तारे । १ चुकुचिषति तः न्ति, सि थः थ, चुकुचिषामि वः मः । २ चुकुचिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकुचिषतु /तात् ताम् न्तु म। ४ अचुकुचिष त् ताम् न् : तम् त, म् अचुकुचिषाव म । ५ अचुकुचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, चुकुचिषाणि - व ६ चुकुचिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकुचिषाम्बभूव चुकुचिषामास । ७ चुकुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुचिषिष्यति तः न्ति, सि थ थ, चुकुचिषिष्यामि वः मः । १० अचुकुचिषिष्यत् ताम् न् : तम् त, म् अचुकुचिषिष्याव म १०१ क्रुञ्च (क्रुञ्च गतौ । १ चुक्रुञ्चिषति तः न्ति, सि थः थ, चुक्रुञ्चिषामि वः मः । २ चुक्रुञ्चिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुक्रुञ्चिषतु/तात् ताम् न्तु म। तात् तम् त, चुक्रुञ्चिषाणि व ४ अचुक्रुञ्चिष त् ताम् न् : तम् त, म् अचुक्रुञ्चिषाव म। ५ अचुकुञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुक्रुञ्चिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, चुकुञ्चिषाञ्चकार चुक्रुचिषामास । Jain Education International ७ चुक्रुञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुक्रुञ्चिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुक्रुञ्चिषिष्यति तः न्ति, सि थः थ, चुकुञ्चिषिष्यामि वः मः । १० अचुक्रुञ्चिषिष्यत् ताम् न् : तम् त, म् अचुक्रुञ्चिषिष्याव म । १०२ कुञ्च (कुञ्च) च कौटिल्याप्लीभावयोः । चुकुञ्चिषति तः न्ति, सि थः थ, चुकुञ्चिषामि वः मः । चुकुञ्चिषेत् ताम् यु:, : तम् त, यम् व म । चुकुञ्चिषतु /तात् ताम् न्तु : तात् तम् त, चुकुञ्चिषाणि व म। १ २ ३ 21 ४ अचुकुञ्चिष त् ताम् न : तम् त, म् अचुकुञ्चिषाव म । ५ अचुकुञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चुकुञ्चिषाञ्चकार चुकुञ्चिषाम्बभूव । ७ चुकुञ्चिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । चुकुञ्चिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुञ्चिषिष्यति तः न्ति, सि थः थ, चुकुञ्चिषिष्यामि वः ८ मः । १० अचुकुञ्चिषिष्यत् ताम् न् : तम् त, म् अचुकुञ्चिषिष्याव म १०३ लुञ्च (लुञ्च) अपनयने । १ लुलुञ्चिषति तः न्ति, सि थः थ, लुलुञ्चिषामि वः मः । २ लुलुञ्चिषेत् ताम् यु:, : तम् त, यम् वम । ३ लुलुञ्चिषतु/तात् ताम् न्तु : तात् तम् त, लुलुचिषाणि व म। ४ अलुलुञ्चिष त् ताम् न् : तम् त, म् अलुलुञ्चिषाव म। ५ अलुलुञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लुलुञ्चिषाञ्चकार क्रतुः क्रुः कर्थं क्रथुः क्र कार कर कृव, कृम लुलुञ्चिषाम्बभूव लुलुञ्चिषामास । ७ लुलुञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लुलुञ्चिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुञ्चिषिष्यति तः न्ति, सिं थः थ, लुलुञ्चिषिष्यामि वः मः । १० अलुलुञ्चिषिष्यत् ताम् न् : तम् त, म् अलुलुञ्चिषिष्याव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy