________________
20
५ अजिगग्घिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ जिगग्घिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिगग्विषाञ्चकार जिगग्घिषाम्बभूव ।
७ जिगग्घिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगग्विषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगग्धिषिष्यति तः न्ति, सि थः थ, जिगग्धिषिष्यामि वः
मः ।
१० अजिगग्विषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव
मा
९६ दघु (दय्) पालने ।
१ दिदङ्घियति तः न्ति, सि थः थ, दिदङ्घिषामि वः मः । २ दिदङ्घिषेत् ताम् यु:, : तम् त, यम् व म ।
३ दिदङ्घिषतु /तात् ताम् न्तु दिपाणि म
४ अदिदङ्घिष त् ताम् न् : तम् त, म् अदिदङ्घिषाव म। ५ अदिदङ्घिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म ।
तात् तम् त, व मषा व म
६ दिदङ्घिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिदङ्घिषाञ्चकार दिदङ्घिषामास ।
७ दिदङ्घिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदङ्घिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदङ्घिषष्यति तः न्ति, सि थः थ, दिदङ्घिषिष्यामि वः मः । १० अदिदङ्घिषिष्यत् ताम् न् : तम् त, म् अदिदङ्घिषिष्याव म । ९७ शिघु (शिड्य्) आघ्राणे ।
९ शिशिङ्घिषति तः न्ति, सि थः थ, शिशिङ्घिषामि वः मः । २ शिशिङ्घिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिशिङ्घिषतु /तात् ताम् न्तु तात् तम् त, शिशिङ्किषाणि व
म।
४ अशिशिषि त् ताम् नू : तम् त, म् अशिशिङ्किषाव म । ५ अशिशिङ्घ्रिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म ।
६ शिशिङ्घिषामास सतुः सुः, सिथ सधु स स सिव सिम, शिशिङ्खषाञ्चकार शिशिङ्खिषाम्बभूव ।
Jain Education International
धातुरत्नाकर तृतीय भाग
७ शिशिङ्घिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशिङ्खषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशिद्धिषिष्यति तः न्ति, सि थः थ, शिशिङ्खषिष्यामि वः
मः ।
१० अशिशिङ्घिषिष्यत् ताम् न् : तम् त, म् अशिशिङ्घिषिष्याव
म।
९८ लघु (लड्य्) शोषणे ।
१
लिलङ्घिषति तः न्ति, सि थः थ, लिलङ्घियामि वः मः । २ लिलङ्घिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलङ्घिषतु/तात् ताम् न्तु
तात् तम् त, व म
लिङ्घिषाणि वम ।
४ अलिलङ्घिष त् ताम् न् : तम् त, म् अलिलङ्घिषाव म ।
५ अलिलङ्घिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ लिलङ्घिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लिङ्घिषाञ्चकार लिङ्घिषामास ।
७ लिलङ्घिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलङ्घिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलङ्घिषिष्यति तः न्ति, सि थः थ, लिलङ्घिषिष्यामि वः
मः ।
१० अलिलङ्घिषिष्यत् ताम् न् : तम् त, म् अलिलङ्घिषिष्याव
म।
९९ शुच (शुच्) शोके ।
१ शुशुचिषति तः न्ति, सि थः थ, शुशुचिषामि वः मः । २ शुशुचिषेत् ताम् यु:, : तम् त, यम् वम ।
३ शुशुचिषतु/तात् ताम् न्तु
तात् तम् त, शुशुचिषाणि व
म
४ अशुशुचिष त् ताम् न् : तम् त, म् अशुशुचिषाव म । ५ अशुशुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ शुशुचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शुशुचिषाञ्चकार शुशुचिषामास ।
७ शुशुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुचिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
For Private & Personal Use Only
www.jainelibrary.org