SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा ९ लिलडिषिष्यति त: न्ति, सि थः थ, लिलङ्गिषिष्यामि वः ९३ जुगु (जुङ्ग्) वर्जने । मः। १ जुजुङ्गियति त: न्ति, सि थ: थ, जुजुङ्गियामि वः मः । १० अलिलङ्गिषिष्यत् ताम् न्, : तम् त, म् अलिलङ्गिषिष्याव २ जुजुनियेत् ताम् यु:, : तम् त, यम् व म । ३ जुजुङ्गियतु/तात् ताम् न्तु, : तात् तम् त, जुजुङ्गियाणि व म। ९१ त्वगु (त्वग्) कम्पने च । ४ अजुजुगिय त् ताम् न्, : तम् त, म् अजुजुगियाव म। १ तित्वनियति त: न्ति, सि थः थ, तित्वनिषामि वः मः।। ५ अजुजुङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तित्वनिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तित्वनिषतु तात् ताम् न्तु, : तात् तम् त, व म ६ जुजुनियाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तित्वनिषाणि व म। जुजुङ्गियाञ्चकार जुजुङ्गियामास। ४ अतित्वड़िय त् ताम् न्, : तम् त, म् अतित्वनियाव म। ७ जुजुङ्गिय्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतित्वङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ जुजुङ्गिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। . षिष्म। ९ जुजुटिषिष्यति त: न्ति, सि थ: थ, जुजुङ्गिषिष्यामि वः मः। ६ तित्वङ्गियामास सतुः सुः, सिथ सथुः स, स सिव सिम, १० अजुजुङ्गिषिष्यत् ताम् न्, : तम् त, म् अजुजुङ्गिषिष्याव म। तित्वनिषाञ्चकार तित्वङ्गियाम्बभूव। ७ तित्वनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९४ वुगु (वुङ्ग्) वर्जने । ८ तित्वनिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ वुवुङ्गिपति तः न्ति, सि थ: थ, वुवुद्भिवामि वः मः। ९ तित्वविषिष्यति तः न्ति, सि थः थ, तित्वनिषिष्यामि वः २ वुवुङ्गियेत् ताम् युः, : तम् त, यम् व म । मः। ३ वुवुङ्गियतु/तात् ताम् न्तु, : तात् तम् त, वुवुङ्गियाणि व म। १० अतित्वनिषिष्यत् ताम् न्, : तम् त, म् अलिलङ्गिषिष्याव ४ अवुवुनिष त् ताम् न्, : तम् त, म् अवुवुषाव म। म। ५ अवुवुगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९२ युगु (युङ्ग्) वर्जने । षिष्म। १ युयुनिषति त: न्ति, सि थ: थ, युयुनियामि वः मः। । | ६ वुवुङ्गियाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ युयुनियेत् ताम् युः, : तम् त, यम् व म । ___ कृम वुवुङ्गियाम्बभूव वुवुङ्गियामास। ३ युयुनिषतु/तात् ताम् न्तु, : तात् तम् त, व म युयुङ्गियाणि ७ वुवुङ्गिय्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व म। ८ वुवुङ्गिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अयुयुनिष त् ताम् न्, : तम् त, म् अयुयुङ्गियाव म। ९ वुवुविषिष्यति तः न्ति, सि थः थ, वुवुनिषिष्यामि वः मः। ५ अयुयुङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अवुवुङ्गिषिष्यत् ताम् न्, : तम् त, म् अवुवुङ्गिषिष्याव म। ६ युयुङ्गियाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९५ गग्घ (गग्घ्) हसने ॥ युयुङ्गियाञ्चकार युयुङ्गियामास। १ जिगग्घिषति त: न्ति, सि थः थ, जिगग्घिषामि वः मः। ७ युयुनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जिगग्घिषेत् ताम् युः, : तम् त, यम् व म । ८ युयुनिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ जिगग्घिषतु/तात् ताम् न्तु, : तात् तम् त, व म ९ युयुडिषिष्यति त: न्ति, सि थः थ, युयुङ्गिषिष्यामि वः मः। जिगग्घिषाणि व म। १० अयुयुडिषिष्यत् ताम् न्, : तम् त, म् अयुयुनिषिष्याव म। । ४ अजिगग्घिष त् ताम् न, : तम् त, म् अजिगग्घिषाव म। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy