SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 145 सन्नन्तप्रक्रिया (भ्वादिगण) ६५९ एजङ् (एज्) दीप्तौ । ६६१ भ्राजि (भ्राज्) दीप्तौ । १ एजिजिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ बिभ्राजिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ एजिजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। २ विभ्राजिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ एजिजिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ बिभ्राजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ ऐजिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अबिभ्राजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ ऐजिजिषिष्ट षाताम् षत, ष्ठाः षाथाम इढवम, ध्वम षि | ५ अबिभ्राजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ एजिजिषाम्बभू व वतुः वः, विथ वथु: व, व विव विम, | ६ बिभ्राजिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कृतने एजिजिषाञ्चके एजिजिषामास। कृमहे, बिभ्राजिषाम्बभूव बिभ्राजिषामास। ७ एजिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम य वहि | ७ बिभ्राजिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ एजिजिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ बिभ्राजिषिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। ९ एजिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ बिभ्राजिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० ऐजिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबिभ्राजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६६० भेज़ (भ्रेज्) दीप्तौ । ६६२ इजुङ् (इङ्ग) गतौ। १ विधेजिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ इञ्जिजिषते षेते षन्ते, षसे घेथे षध्व, पेषावहे षामहे। २ बिभ्रेजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । | २ इञ्जिजिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ बिभेजिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै | ३ इञ्जिजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अबिभेजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ ऐञ्जिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिभेजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ ऐञ्जिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् पि ष्वहि महि। ष्वहि महि। ६ बिभेजिषाम्बभू व वतः वः, विथ वथः व, व विव विम, ६ इञ्जिजिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कदवे, के कवह बिभेजिषाञ्चके बिभेजिषामास। कृमहे, इञ्जिजिषाम्बभूव इञ्जिजिषामास। ७ बिभेजिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि | ७ इअिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिभेजिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ इञ्जिजिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विधेजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ इञ्जिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अबिभेजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० ऐञ्जिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy