SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग ६५५ मुचुङ् (मु) कल्कने । ६५७ पचुङ् (पञ्च्) व्यक्तीकरणे । १ ममञ्चिषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। १ पिपञ्जिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ मुमुचिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ पिपञ्जिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मुमुञ्चिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ पिपञ्जिषताम् घेताम् षन्ताभ्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। षामहै। ४ अमुमुञ्चिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ४ अपिपञ्चिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ अमुमुञ्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। ५ अपिपञ्चिषिष्ट षाताम् षत, ठाः षाथाम् ड्वम्, ध्वम् षि ६ मुमुञ्चिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, वहि महि। मुमुञ्चिषाञ्चके मुमुञ्चिषामास।। ६ पिपञ्चिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ७ मुमुञ्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि पिपजिषाञ्चके पिपञ्चिषाम्बभूव। महि। ७ पिपञ्चिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि ८. मुमुञ्चिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ मुमुञ्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ पिपश्चिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ पिपञ्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे घ्यध्वे, ष्ये ष्यावहे १० अमुमुञ्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अपिपञ्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ६५६ मचुङ् (मञ्च) धारणोच्छ्रायपूजनेषु च । ष्यावहि ष्यामहि। १ मिमञ्चिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ६५८ ष्टुचि (स्तुच्) प्रसादे । २ मिमञ्चिषेत याताम् रन, थाः याथाम् ध्वम, य वहि महि। । | १ तुस्तोचिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ३ मिमञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ तुस्तोचिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ तुस्तोचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अमिमञ्चिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। पामहि। ४ अतुस्तोचिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अमिमञ्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अतुस्तोचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि महि। ष्वहि महि। ६ मिमञ्चिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ६ तुस्तोचिषाञ्चके क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, मिमञ्चिषाम्बभूव मिमञ्चिषामास। ___ कृमहे, तुस्तोचिषाम्बभूव तुस्तोचिषामास। ७ मिमञ्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ तुस्तोचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ मिमञ्चिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तुस्तोचिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। २ मिमचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे तस्तोचिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अमिमञ्चिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अतुस्तोचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। षामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy