SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 146 धातुरत्नाकर तृतीय भाग ६६३ ईजि (ई) कुत्सने च । ६६५ ऋजुङ् (ऋङ्ग्) भर्जने । १ ईजिजिषते षेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। । १ ऋञ्जिजिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईजिजिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ ऋञ्जिजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ ईजिजिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ ऋञ्जिजिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ ऐजिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ आर्जिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ ऐजिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ आर्जिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम्, ध्वम् षि ष्वहि ष्महि। ___ष्वहि महि। ६ ईजिजिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ ऋञ्जिजिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ईजिजिषाञ्चके ईजिजिषामास। __ कृमहे, ऋञ्जिजिषाम्बभूव ऋञ्जिजियामास। ७ ईजिजिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ ऋञ्जिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ ईजिजिषिता" रौ र:, से साथे ध्वे. हे स्वहे स्महे। ८ ऋञ्जिजिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ ईजिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ ऋञ्जिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० ऐजिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० आझिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६६४ ऋजि (ऋज्) गतिस्थानार्जनोपार्जनेषु । ६६६ भृजैङ् (भृज्) भर्जने । १ अर्जिजिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ बिभर्जिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ अर्जिजिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ बिभर्जिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ अर्जिजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ बिभर्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आर्जिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अबिभर्जिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ आजिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अबिभजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ष्वहि ष्महि। -- ष्वहि पहि। ६ अर्जिजिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ बिभर्जिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, अर्जिजिषाशके अर्जिजिषामास। बिभर्जिषाचक्रे बिभर्जिषामास। ७ अजिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ बिभजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ अजिजिषिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। ८ बिभर्जिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ अर्जिजिषिष्यते ष्येते ष्यन्ते, ध्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ बिभर्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० आर्जिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबिभर्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। षामहै। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy