SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 147 ६६७ तिजि (तिज्) क्षमानिशानयोः। ६६९ स्फुटि (स्फुट्) विकसने । १ तितिक्षिषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ पुस्फोटिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ तितिक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पुस्फोटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तितिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पुस्फोटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। ___षावहै षामहै। ४ अतितिक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि | ४ अपुस्फोटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि। षामहि। ५ अतितिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अपुस्फोटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। ष्वहि ष्महि। ६ तितिक्षिषाचक्रे क्राते क्रिरे, कषे काथे कढ़वे, के कवहे | ६ पुस्फोटिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, तितिक्षिषाम्बभूव तितिक्षिषामास। | कमहे, पुस्फोटिषाम्बभव पस्फोटिषामास।। ७ तितिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | " पुस्त नादि । ७ पुस्फोटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ तितिक्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पुस्फोटिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ तितिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ध्ये ज्या ९ पुस्फोटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे - ष्यामहे। ष्यामहे। १० अतितिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अपुस्फोटिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६६८ घट्टि (घ) चलने । ६७० चेष्टि (चेष्ट) चेष्टायाम् । १ जिघट्टिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिचेष्टिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। २ जिघट्टिषेत याताम् रन, था: याथाम् ध्वम. य वहि महि। २ चिचेष्टिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिघट्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम. षै षावहै | ३ चिचेष्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, पैषावहै षामहै। षामहै। ४ अजिघट्टिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिचेष्टिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ___षामहि। ५ अजिघट्रिषिष्ट षाताम षत, ष्ठाः षाथाम डढवम, ध्वम षि ५ अचिचेष्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। ष्वहि महि। ६ जिघट्टिषाम्बभू व वतुः वुः, विथ वथः व, व विव विम. | ६ चिचेष्टिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिघट्टिषाञ्चक्रे जिघट्टिषामास। चिचेष्टिषाचक्रे चिचेष्टिषाम्बभूव। ७ जिघट्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चिचेष्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिघट्टिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिचेष्टिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जिघट्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चिचेष्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजिघट्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अचिचेष्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy